SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ॥ १८ ॥ समीपे प्रतिक्रमणावसरे व्यामोहस्यानुपरतिरेव स्यादित्येवं पर्यालोचनया यथा श्रीधर्मघोषसूरिभिः सङ्घाचारवृत्तौ कथितं तत्तथैव पथ्यमिति श्रद्धाविषयीकार्यमिति । नन्वत्र प्रकरणे देशविसंवादिनो राकारक्तादयो दिगम्बरव्यतिरिक्ता नवैवोद्विष्टास्तथा दशमो होइमांगलिकोऽपि कथं नोद्दिष्ट इति चेदुच्यते, पूर्वाचार्यैर्यथा राकौष्ट्रिकादयोऽनभिमतत्वेन तिरस्कृता न तथा होइमांगलिका अपि, तत्र किं निदानमिति चेदुच्यते, राकौष्ट्रिकादयो हि तीर्थभयरहितास्तीर्थानभिमतप्ररूपणया तीर्थस्य प्रातिकूल्यमाचरन्तस्तीर्थैक| देशं साध्वादिसमुदायं विप्रतार्य प्रथमत एव तीर्थाद्वहिर्भूतास्तीर्थाद्दरवर्त्तिनो द्रष्टुमप्यकल्प्यतया तीर्थेन परिहृताः, होइमांगलिकास्तु न तथा, किंतु तीर्थभयशङ्कां मन्यमाना विद्यादिचमत्कारेणान्यतीर्थिकभक्तान् क्षत्रियादीन् प्रतिबोध्य श्रावकीकृतवन्तः, | अत एव तेषां टिप्पनकश्रावका इति रूढिः, ते च तीर्थप्रत्यासन्नाः प्रायो न तीर्थप्रतिकूलप्रवृत्तिमन्तः, संप्रत्यपि तथैवोपलभ्यमानाः प्रायो दृश्यन्ते, अत एव तत्कृतानां ग्रन्थानामपि प्रायोङ्गीकृतिरेव तीर्थस्य, यतस्ते तीर्थमीत्या प्रायो नोत्सूत्ररचनारसिका इति | हेतुना सर्वथा तीर्थेन न तिरस्कृता इति संभाव्यते, तत्त्वं तु बहुश्रुतगम्यम्, अतोऽत्र प्रकरणे तदनुद्देशोऽपि नो दोषावहो, राकादयस्तु | जातिदोषेणैव स्वस्वोत्पत्तेरारभ्य स्वखबीजावसायिनः तीर्थं प्रति प्रतिपक्षभूता निरन्तरं दुराशया एवेतिकृत्वा तेषामेवोद्देशः फलवान्, | ये तु तत्कल्पाः संप्रत्यधिका अपि केचिदृश्यन्ते तेऽकिञ्चित्कराः उत्सूत्रमधिकृत्योद्दिष्टतुल्या अत्रैवान्तर्भावनीयाः, तथा च सति सिद्धं - कुपाक्षिकपरिज्ञानमपरं प्रयोजनं, तच्च परप्रयोजनहेतुरितिकृत्वा, परं प्रयोजनं मोक्ष इति स्वत एव सिद्ध्यति, सत्यविकलकारणे | कार्यस्य स्वत एव भवनादिति द्वेधापि प्रयोजनमभिधेयकथनेन सूचितमिति बोध्यमितिगाथार्थः ॥ ७ ॥ अथ दशानामप्युद्दिष्टानां कुपाक्षिकाणां यथाभवनक्रमेण नामान्याह उपकेशीयविचारः ॥ १८ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy