SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव indian चनपरीक्षा ५विश्रामे ॥४५५॥ Jamia HI L a LIKRITERA milamHHTarundaNAINoistutamarina nR.HINISFuuuNTAMARHITRAPARIIMPAICH विजेन समग्रसामा वारीसमाचरणचतुरेणापि साधुना गुरोरभावे स्थापनाचार्यस्य पुरत एव यथोदितकृत्यं क्रियते यथा “भरुअच्छंमि स्थापअ विजए नडपिडए वासनाग नागहरे। ठवणा आयरिस्सा सामायरी पउंजणया ॥१॥ (आव०नि०१४१३) तर्हि तथाविधविश नाचार्या | दसमयसारविचारचतुरचेतस्केन सदाऽन्योऽन्यकार्यकदम्बकाप्रवणमनस्केनोपासकेन सुतरामेतद्विधेयमित्यागमप्रमाणमुपदर्य युक्ति मपि दर्शयामः, तथाहि-यदि स्थापनाचार्यमन्तरेणापि वन्दनाद्यनुष्टानं विधीयते तदा यद्वन्दनकनियुक्ती "आयप्पमाणमित्तो चउ| हिसिं होड़ उग्गहो गुरुणो" (१२३३ वृत्ती) इत्याद्यक्षरवग्रहणप्रमाणमुक्तं तत्कथं घटामियति ?,नहि गुर्वभावे गुरुगतावग्रहप्रमाणं घटमानकं स्यात् , ग्रामाभावे तत्सीम्नो व्यवस्थावत् , तथा तत्रैव यदपरमुक्तं 'चउस्सिरं तिगुत्तं च दुपवेसं एगनिक्खमण" | (१२१४) इत्यादि, तदपि न युक्तं भवेत् , यतश्चतुःशीपत्वं वन्दनकदात्तत्प्रतीच्छकयोः सद्भावे सति संभवति, तच्च स्तनिका- सामिप्रायेण कथं युज्यते ?, साक्षाद्र्वभावे स्थापनाचार्यस्यानभ्युपगमात् , द्विप्रवेशैकनिष्क्रमणविचारणा तु गुरोरभावेऽवधिभूतस्था-IN | पनाचार्यास्थापनानिर्गमप्रवेशाभावेन दूरापास्तव, अथैतद्दोषपरिजिहीर्षः परः प्रेरयति-ननु वयमपि हृदयमध्ये गुरु स्थापयामस्ततश्च सर्व सुस्थं, हहो तदपि खरविषाणे लावण्यवर्णनमिव केवलप्रयासहेतुरेव, हृदयमध्यवर्तित्वाद् गुरोर्वन्दनकदात्रा सहैव संचरणात् ।। न कथंचिदपि तद्दातुर्निर्गमप्रवेशौ स्याता, तदसच्चे च न पञ्चविंशत्यावश्यकसंपूर्तिः, तदसंपूर्ती च वन्दनकाशुद्धिः, एवमपाकृतः सन् भूयोऽपि मुखरतया परो ब्रवीति-ननु न केवलं वयं हृदयमध्ये एव गुरुं व्यवस्थापयामः, किं तर्हि निकटतरवर्तिकटकुडथादावपि स्थापयित्वा तद्विधापयामः, हन्तवं त्रुवता भवताऽपि शून्यहृदयतया 'अक्खे वराडए वा कटे पुत्थे अचित्तकम्मे अासभाषमसम्भावं ठरणायरिअं विआणाहि ॥१॥ इत्यागमवचनात् स्वमुखेनैव स्थापनाचार्यस्थापनाऽस्मदभीष्टाऽमन्यत, तस्माच्छा- ॥४५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy