________________
स्थाप-.
नाचार्या
श्रीप्रव. चनपरीक्षा ५विश्रामे ॥४५४॥
HIMALAPTAINMENPARIKSHATRINT
| प्रस्तावं न विदन्ति,यतः तत्र सामायिकवतविवरणे सामायिकग्रहणानन्तरं "अह घरे तो से उवग्गहिरं स्यहरणं अत्थि,तस्स असइ पोत्तस्स अंतेणं"ति अक्षराणि सन्ति, तेपामयमर्थः-अथ गृहे सामायिक करोति तदा तस्यौपग्रहिकं रजोहरणमस्ति, तेन भुवं प्रमाजयति,तस्यौपग्रहिकरजोहरणस्य असइत्ति असत्वेऽभावे तस्य वस्त्रस्यान्तेन-अञ्चलेन संस्तारकादिभुवं प्रमार्जयति,एतेरक्षरैः स्वाध्यायसंस्तारकादिभूमिप्रमार्जनमेवोक्तं,न वन्दनादि, किंच-पुत्तशब्देन मुखवस्विकापि भण्यते, यत आवश्यकनियुक्तावुक्तं-“वासत्ताणावरिआ निकारण ठंति का जयणाए। हत्थत्थंगुलिसन्ना पुत्तावरिआव भासंति।१।।"(नि०१४२७) किंच वन्दनकभाष्येऽपि श्रावकरण मुखवस्त्रिकायामेव वन्दनादिविधिरुक्तः, तथाहि-"न य विच्छिणं वामगजाणुं निसिऊण तत्थ मुहपत्ति । रयहरणमज्झभागंमि ठावए पुजपायजुगं ॥१।एवं सुसावओऽविहु दुवालसावत्तवंदणं दितो । मुहपुत्तिमज्झभागंमि ठावए पुजपायजुगं ॥२॥ इति । अथ स्तनिकेन श्राद्धानां मुखवस्त्रिकानिषेधवत्स्थापनाचार्यस्थापनमपि प्रतिषिद्धमतः प्रसङ्गतस्तदप्याशक्य निराकरणं (क्रियते), यथा ननु किं श्रावकस्यापि क्वाप्यागमे स्थापनाचार्यस्थापनमस्ति ?,अस्तीति बृमः-गुरुविरहमि अठवणा गुरूवएसोवदसणत्थं च ।। जिणविरहंमि य जिणविंयसेवणामंतणं सहलं ॥१॥ रणुव्व परुक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परक्खस्सवि गुरुणो | सेवा विणयहेऊ ।।२।। इत्यादि (३४६५) विशेषावश्यकादिवचनप्रामाण्याद् , अथ यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता 'गुरुविरहमी त्यादि भाष्यकृना साधुमाश्रित्योक्तं न श्रावकमितिचेत्तर्हि प्रष्टव्योऽत्र भवान-किं श्रावकः सामायिकमुच्चरन् भदन्तशब्द भणति न वा ?, यदि भणति तर्हि साधुवत्साक्षाद्गुरोरभावे सोऽपि स्थापनाचार्य स्थापयति, उभयत्रापि न्यायस्य समान त्वाद् , द्वितीयस्तु पक्षो न घटते एव, भदन्तशब्दवर्जमामायिकस्याहतैवोचरणीयत्वादिति, किंच-यदि सकलसिद्धान्तसद्भाव
Saamrapan
am.
R
॥४५४॥