SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ HARITamunal मुखवनि श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५३॥ कासिद्धिः गच्छड,नाममुद्दगं च उत्तरिअगं च पुढविसिलावट्टए ठवेद२ समणस्म भगवओ महावीरस्म अंतिथं धम्मपन्नत्ति उवसंपञ्जित्ताणं विहरति" श्रीउपासकदशाङ्गषष्ठाध्ययने,अत्रैव देवपरीक्षानन्तरं “तेणं कालेणं सामी समोसदे,तए णं से कुंडकोलिए इमीसे कहाए लढे हटे जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासई" उपास०६अध्ययने,कामदेवश्च गृहीतपौषध एवात्रैव द्वितीयाध्ययने एवं निर्गतो यथा-"तए णं से कामदेवे इमीसे कहाए लट्ठ समाणे एवं खलु समणे जाव विहरइ,तं मेअं खलु ममं समणं भगवं महावीरं वंदित्ता नमंसित्ता तओ पडिनिअत्तम्म पोमहं पारित्तएत्तिकटु एवं संपेहेइ" इत्यादि, इह कुण्डकोलिकेन मुक्तोत्तरीयेन मुखवस्त्रिकादिना गृहीतपौषधेन धर्मानुष्ठानं कृतम् ,अन्यथा कामदेवोपमानेन तत्पारणाभिप्रायो न घटते,तथाहि अवधि (वहदु) कुसुमसेहर सुवयवाहिगारमझमि । ठवणायरिअं ठविउं पोसहसालाइ पुण सीहो॥१॥ उम्मुकभूसणो सो इरिआइपुरस्सरं च मुहपत्ति । पडिलेहंतो पच्छा चउविहं पोमहं कुणड २।। इति व्यवहारचूलिकादो सिंहश्रावकस्य स्थापनाचार्यस्याग्रे मुखवत्रिकयैव पौषधग्रहणविधिः प्रकटमेव भणितः,तथा श्रीआवश्यकनियुक्तौ वन्दनकाध्ययने "अक्खे वराडए या कडे पुन्थे अचित्तकम्मे अ। सम्भावमसम्भावं ठवणाकायं विआणिजा ॥१॥” (१५२९) इत्यनया गाथया गुरोरभावे स्थापनाचार्याग्रे बन्दनादिकर्ता मुख्यवृत्या | साधुरेवोक्तः, यथा "पंचमहायजुत्तो अणलस माणपरिवजिअमईओ । संविग्गनिजरट्ठी किइकम्मकरो हर माहू ॥१॥" परं साधुबच्छावकेणापि वन्दनकं दीयते, न च तस्य रजोहरणं क्वापि सिद्धान्ते भणितं, मुखवत्रिका त्वनेकेषु स्थानेषु भणिता,अञ्चलेन पुनर्वन्दनकं कापि न दृश्यते,यश्च कृष्णवासुदेवदृष्टान्तस्तैभण्यते तत्रापि यथा मुखवस्विकया वन्दनकं न भणितं तथाऽचलेनापि नोक्तं, | यत्तु 'असद पुनस्म अंतेणति आवश्यकचूर्ण्यक्षराणि दृष्ट्वा पुत्तशब्देन भ्रान्ताः सन्तस्तेऽश्चलेन चन्दनकं वदन्ति तत्रापि ते मुग्धाः | NIRMAPAL Ama l titain RelateHITamiltor teamsin MINSPIRISHTHAPRATIBAHINICHATRAILERMIRMIRAHIMLINEARINA ॥४
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy