________________
मुखपोति
कामिद्धिः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३३॥
"सामाइअंमि उ कर समणो इव सावओ हवह जम्हा। एएण कारणेणं बहुसो सामाइअंकुजा॥१॥" इति सिद्धान्तवचनं तत्रा|द्यार्धवचनादिह-प्रवचने 'समए'त्ति कालविशेषावसरे सामायिकादिक्रियाकरणकाले कथचिन्मुनिलिङ्ग-साधुलिङ्गानुकारि चिकं श्रावकाणामपि न विरुद्धम् , अन्यथा श्रमण इवेत्यादिवचनासंभवाद् , अत्रेवशब्दो छुपमावाची, सा च भूयोमिः समानधर्मरेव स्याद् , यतः तद्भिन्नत्वे सति तद्गतभूयोऽसाधारणधर्मवच्चं सादृश्य मिति सादृश्यलक्षणं, न च तत्राध्यक्सायिरूपं ग्राह्य, बाह्मचिइमन्तरेण तथाव्यवहाराभावात ,तत्र सादृश्यं मिन्नत्वं चैवं-साधूनां कियोपयोगि रजोहरणमुखवखिकादि तथा श्रावकाणां चवलकमुखपलिकादि, एवं साम्येऽपि साधूनां सूत्रौणिकनिषद्याद्वयोपेतं पट्टकस्यूतदशिकाकलितं रजोहरणं श्रावकाणां तु दण्डमात्रनिवद्धदशिकात्मकं नाम्नाऽपि चवलकरूपं रजोहरणं, मुखवत्रिकाऽपि साधूनां मुखप्रमाणा, श्रावकाणां तु पोडशाङ्गुलप्रमाणा, तथा परिहितचोलपट्टकः साधुः कच्छोटिकासंयुक्तपरिहितवस्त्रः श्रावकः, सवेणीकमस्तकः श्रावको लुश्चितकेशमस्तकस्तु साधुः, स च यावजीवामिग्रही श्रावकस्तु परिमितकालाभिग्रही चेत्यादि वैसदृश्यमपि बोध्यं, अत एव श्रमणवच्छ्रावकः सामायिके भणितः, तथा |च कथंचित्सादृश्यं न मुखवस्विकादिचिह्नमन्तरेण स्यादिति सिद्धान्तयुक्त्यैव मुखवत्रिकादौ धर्मसाधनोपकरणे सिद्ध तत्प्रतिषेधवचनं तीर्थासम्मतं महामिथ्यात्वमोहनीयबन्धहेतुरितिगाथार्थः ।।१२।। अथ व्यवहारनयाभिप्रायेण सामायिकस्वरूपमाह--
धम्मोवगरणरहिओ कयमामहओऽवि अकयसामइओ।यवहारनए साह जह लिंगायारपरिचत्तो ॥१३॥ धर्मापकरणानि-ओहरणमुखवत्रिकादीनि ते रहितः कृतसामायिकोऽप्यकृतसामायिको व्यवहारनये भवति, रजोहरणाद्युपकरणशून्यः मन् "करेमि भंते ! मामाइ" इत्यादिपाठोचारेण सामायिकपरिणामवानपि व्यवहारनये सामायिकवान न स्यात्,
Cinema anani
1033॥