________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
||३८६||
प्रवचनमर्यादातो दूरतो दूरे ज्ञेयामितिगाथार्थः ॥ ९६ ॥ अथ साध्वीभिः सह साधुविहारे सम्मतिप्रदर्शनाय गाथामाह
ठाणायारप्पमुहे निसीहभासाइछेअंगथे वा । साहूण साहुणीहिं समं विहारो जिणाणाए ॥९७॥ स्थानाचारप्रमुखे-स्थानाङ्गाचाराङ्गप्रमुखे निशीथभाग्यादिच्छेदग्रन्थे वा साधूनां साध्वीमिः समं विहारो जिनेनानुज्ञातः, यथाऽनुज्ञातस्तथा चाह -"पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णाइकमति, तंजहा - निग्गंथिं च णं अष्णयरे पसुजाइए पक्खिजाइए वा ओधाएजा तत्थ निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइकमति १, निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणि वा पवडमाणि वा गेण्हमाणे वा अवलंबमाणे वा णाइकमति २, निग्गंथे निग्गंथि सेतंसि वा पंसि वा पणगंसि वा उद्गंसि वा उक्कसमाणीं वा उज्झमाणीं वा गेण्ह० अव०णाति०३, निग्गंथे निग्गंधि आरुहमाणे वा ओरुभमाणे वा णाइकमति ४, वित्तइत्तं दित्तइत्तं जकूखाविद्वं जाव भत्तपाणपडिआतिकूखितं निग्गंथे निग्गंथिं गेण्हमाणे वा अबलंबमाणे वा णातिकमति ५, श्रीस्थानाङ्गे (४३७) एतद्वृत्तिर्यथा - 'पंचहि मित्यादि सुगमं, नवरं 'गिण्हमाणे' ति बाह्यादावङ्गे गृहूणन् अवलम्बानः पतन्तीं बाह्यादौ गृहीत्वा धारयन्, अथवा 'सबंगिअं तु गहणं करेण अवलंबणं तु देसंमिति, नातिक्रामति स्वाचारमाझां वा गीतार्थस्य विशे निर्ग्रन्थभावेन, यथा कथंचित् पशुजातीयो- हप्तगवादिः पक्षिजातीयो प्रध्र दिः 'ओहाएज' ति | उपहन्यात् तत्रेति उपहनने गृह्णाति, नातिक्रामति, कारणिकत्वात्, निष्कारणत्वे तु दोषाः, यदाह-मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो। पडिगमणाई दोसा भुत्तात्ते अ णायवा । । ५१ ॥ इत्येकं १, तथा दुःखेन गम्यते इति दुर्गः, स च त्रिधा - वृक्षदुर्गः श्वापददुग्गों म्लेच्छादिमनुष्यदुग्र्गः, तत्र दुग्गे, उक्तं च- "तिविद्धं च होइ दुग्गं रुकूखे १ सानय२ मणुस्सर दुग्गं च"त्ति, तथा विषमे
साधुसाध्वीबिहार:
113211