SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ साधुसाबीविहार IN HIMANI EPARATION श्रीप्रक वा-गतपाषाणाचाकुले पर्वते वा प्रस्खलिते वा गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं। बनपरीक्षा पक्खलणं गाय पडणं भूमीइ गत्तेहिं॥१॥"ति गृहंगमातिकामति द्वितीयंर,तथा पङ्कः पनको वा सजलो यत्र निमज्ज्यते स सेक४विश्रामे स्तत्र वा, पङ्कः पनको वा-आगन्तुकप्रतनुद्रवरूपः कईम एव ओल्यां वा अपकसन्ती-पङ्कपनकयोः परिल्हसन्ती अपोलमानां वा ॥३८॥६/-सेके उदके वा नीयमानां गृह्णातिकामति,गाथा चेह-"पंको खलु चिक्खल्लो आगंतुं पतणुओ दवो पणओ। सुचित सजलो सेओ सीइजइ जत्थ दुविहेवि ॥१॥"त्ति, पंकपणएसु नियमा ओकसणं वुज्झणं सिआ सेए । निमिअंमि निमजणया सजले सेए सिआ दोवि ॥१॥ति तृतीयं३ तथा नावं 'आरुहमाणे ति आरोहयन् 'ओल्हमाणे ति अवरोहयन्नुत्तारयनित्यों , नातिक्रामतीति चतु-11 , तथा क्षिप्तं-नष्टं रागभयापमानैचित्तं यस्याः सा क्षिप्तचित्ता तांबा, उक्तं च-"रागेण वा भएण व अहवा अवमाणिआ महंतेण । एतेहिं खित्तचित्त"त्ति, तथा इन-सन्मानादपवचित्तं यस्याः सा दृप्तचित्ता तां वा, उक्तं च-इति एस असम्माणा खित्तो सम्माणओ भवे दित्तो। अम्गीव इंधणेणं दिप्पड़ चित्तं इमेहिं तु ॥१॥ लाभमएणवि मत्तो अहवा जेऊण दुजयं सत्तुं"ति, पक्षणदेवेणाविष्टा-अधिष्ठिता यथाविष्टा तां वा,अत्रोक्तं-"पुषभववेरिएणं अहवा रागेण रागिआ संती। एतेहिं जक्खइट्ठ"ति,उन्मादम्उन्मसता प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्तं-"उम्माओ खलु दुविहो जक्रवाएसे अ मोहणिज्जे अ । जकरवाएसो वुत्तो मोहेण इमंतु बुच्छामि॥१॥ रूवंगंदणं उम्माओ अहव पित्तमुच्छाई"त्ति,उपसर्गम्-उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा,इहाप्युक्तं-"तिविहे अ उवस्सग्गे दिो माणुस्सए तिरिक्खे जा दिवे अपुषभणिए माणुस्से आमिओगे ॥१॥ विजाए मंतेण य चुण्णेण व जोइ अगप्परम"ति,महाधिकरणेन साधिकरणा-युद्धार्थपुपस्थिता तां वा,सह प्रायश्चित्तेन सप्रायश्चित्ता तांबा, भावना चेह-अहिगरणंमि कयंमि || MAIN N IMATE ||३८७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy