________________
श्रीप्रवचनपरीक्षा ॥ ८ ॥
| साधु विहारक्षेत्रेऽस्खलिताप्रतिबद्धविहारेण लोचनानन्दकारि, सकललोकानामिति गम्यम्, चन्द्रोऽपि सह कलाभिर्वर्त्तत इति सकल:संपूर्णो, भावनिर्देशात् सकलत्वेन विहारो - गगनमण्डले चंक्रमणं तेन जननेत्राणामानन्दकारीति चन्द्रसाम्यं ॥ यावञ्जीवं विकृत्यादिपरित्यागादिना संविग्नत्वादिगुणैरद्वितीयपण्डितशिरोमणिपं० श्रीजीवर्षिगणिवचः प्रबुद्धस्य मे प्रव्रज्याप्रतिपत्तिहेतुरुक्तः सूरिः अतो मलनिमित्तं स्मृतिगोचरीकृत इति गाथायुग्मार्थः ||२३|| अथ ज्ञानसंपद्धेतुत्वेन परमोपकारिणं सूरिं स्मृतिगोचरीकुर्वन्नाहतस्स पर पुण अहिणवसूरो दूरहिआण बहुतावो । सिरिविजयदाणसूरी नामेणवि कुमयतममहणो ||४|| तस्य - श्री आणंदविमलसूरेः पदे-पट्टे श्रीविजयदानसूरिः, स च किंलक्षणः १ - 'अभिनवसूरिः' दृश्यमानसूर्यापेक्षया विल| क्षणः सूर्यः, अथ वैलक्षण्यमेव स्पष्टयति- 'दूरट्ठिअ' ति दूरस्थितानां बहुः - भूयानसास्तापः - प्रतापजन्यः पराभवो यस्मात् स तथा, | अन्यस्तु द्रष्टृजनानामुदयास्तसमय एव दुरो भवति, तदानीं च न बहुतापः, किंत्वल्पताप इति वैलक्षण्यं, तथा 'नाम्नाऽपि' नाम| मात्रेणापि 'कुमततमोमथनः कुमतांधकारनाशकृद्, अन्यस्तु सूर्यः खोदयेनैव तमो नाशयति, न पुनर्नाममात्रेणापीति वैलक्ष| ण्यमितिगाथार्थः || ४ || अथ यदाज्ञामवाप्येदं प्रकरणमारभ्यते तं सूरिं नमस्कर्तुं गाथायुग्ममाह -
तस्सवि पर्यमि विहिणा एगीकाऊण सोमसूरे अ । घडिओ उभयसहावो तेणं सिरिहीरविजयगुरू ॥५॥ संप तं जुगपवरं पणमित्ता पणय भावभावण्णं । सङ्घमि अ जिअलोए लोअंतं नेहनयणेहिं ॥ ६ ॥ तस्यापि - श्री विजयदानमूरेरपि 'पर्यामि' पदे श्रीहीर विजयसूरिः विधिना- विधात्रा घटितो - निष्पादितः, किं कृत्वा ! - सोमसू| रौ- चन्द्र भास्करावेकीकृत्योभयस्वभावो घटितः, अयं भावः चन्द्रसूर्योपमितयोः प्रागुक्तसूर्योर्गुणान् समुदायीकृत्योभयस्वभावो घटित
श्रीविजय
दानविजयसूर
स्तुतिः
॥ ८ ॥