________________
animalla
अपक
पाषषः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३८०॥
m
ine
Munalilm JUHINITIENTISTRATHISARAI
द्विविधा, काभ्यां ?-नियमानियमाभ्यां ज्ञातव्या, एका नियमेन विवक्षाऽपराऽनियमेन विवक्षा चेति गाथार्थः ।।८७|| अष्टमीप्रमुखासु तिथिषु नियमेन-अकरणे प्रायश्चित्तसंभवानिश्चयेन पौपधः कार्यः,इतरासु च-प्रतिपदादिषु चानियमेन-अनिश्चयेनेति,तेन कारणेन न प्रतिदिवसाचरणीयाविति नियमप्रतिषेधो बोध्य इति गाथार्थः ॥८८॥ अथ दृष्टान्तवाक्यमाह
जह साहणं दाउं भुंजिज सुसावओ न इअराणं । अहव दिवबंभयारी नय रत्तिमभिग्गहो अम्हं ॥८९।। ____ सुश्रावकः साधुभ्यो दचैव भुञ्जीत, नेतरेभ्यः श्रावकादिभ्यः, अत्र श्रावकेभ्यो दत्चैव भुञ्जीतेतिनियमनिषेधो, न पुनस्तद्दाननिषेधः, तथा दृष्टान्तान्तरमाह-'अहव'त्ति अथवा दिवसे ब्रह्मचारी न च रात्रिमिति,रात्रिमङ्गीकृत्य दिवा ब्रह्मचारी न रात्रावित्यर्थ इत्यभिग्रहोऽस्माकमिति ब्रुवाणस्य श्रावकस्य न रात्री ब्रह्मचारित्वनिषेधः संपन्नः, किंतु नियमाभावः, अन्यथाऽवश्यमब्रह्मसेवनं प्रसज्येत, तच्च प्रवचनेऽत्यन्तं निन्द्यमित्येवं दृष्टान्तद्वयेनाष्टम्यादिषु नियमेनान्यासु चानियमेनेति पौषधोऽभ्युपगन्तव्यः. अत एव | सुबाहुप्रभृतीनां त्रयः पौषधा विपाकश्रुताङ्गे भणिता लभ्यन्ते, तथाहि-"तए णं से सुबाहुकुमारे अण्णया चाउद्दसामुद्दिट्टपुण्णिमासिणीसु जेणेव पोसहसाला तेणेव उवा०२ पोसहसालं पमञ्जति उच्चारपासवणभूमि पडि०२ दम्भसंथारयं संथारेति दब्भसंथारयं दुरूहतिर अमभत्तं पगेण्हतिर पोसहसालाए पोसहिए अट्ठभत्ति पोसहं पडिजागरमाणे विहरति"त्ति श्रीविपाकश्रुताङ्गे,तथा नवपदप्रकरणेऽन्यतिथिसंविभागानियम उक्तः,तथाहि-"अयं च यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-“पइदिगं भत्तपाणेण,
ओसहेण तहेब य । अणुगहेह मे भयवं!,सावए उ निमंतए॥१॥" गृहं प्रविष्टे च साधावयं विधिर्यथा "गिहिमागयस्स साहुस्स,आसणं निअमओ य दायत्वं । वंदिअ सयं विअरइ अहवा अणं दवावेइ ॥२॥" इत्यादि, तथापि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं
m: MITHAI IN HINDInganti
॥३८०॥