________________
Param
meinIE
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७६॥
Numentainsthanmutattit
न्यूनोत्सूत्रे अपर्वपौषधनिषेधः
u
तत्त्वार्थवृत्तौ सप्तमाध्याये इति गाथार्थः ॥७९॥ अथ तच्चार्थवृत्तावेव वक्ष्यमाणं पदं भ्रान्त्युत्पादकमुद्भाग्य समर्थयितुमाह
नत्तत्यवित्तिमाइसुन य पडिदिवसत्ति वयणमभिहाणं । तप्परमत्थो अहमिमाईसु पुणो पुणुचारो॥१८०॥ । तच्चार्थवृत्यादिषु तत्वार्थवृत्तिश्रीआवश्यकवृत्तिचूादिषु न प्रतिदिवसेति वचनाभिधानं, मकारोऽलाक्षणिकः, 'पौषधोपवासा| तिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयो, न प्रतिदिवसाचरणीया' वित्येवंरूपेण यद्वचनं तस्याभिधान-कथनं तत्परमार्थः-तस्य तात्पर्यमष्टम्यादिषु तिथिषु पुनः पुनरुच्चारः कर्त्तव्य इत्यक्षरार्थः,भावार्थस्त्वयं-"पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ,न प्रतिदिवसाचरणीया" विति श्रीतच्चार्थवृत्याद्यनुसारेण निषेधस्य विद्यमानत्वात् कथं प्रतिपदादिषु भजनेति पराकूतं, तद| युक्तं, यतः तत्र प्रतिनियतदिवसशब्देन पौषधादिचिकीर्षया स्वाभिमतो दिवसो प्रायः, स च पौषधाधकरणे प्रायश्चित्तप्राप्तिवशाचतुष्पादिरूपो नियमेन ग्राह्यः, शेपस्त्वनियमेनेति, तथा मा भवतु तदनुष्टितानुष्ठानापर्यवसानं चारित्रोच्चारवञ्जिनप्रतिमाप्रतिष्ठावढा पौषधोच्चारानुष्ठानमपर्यवसायि मा. भवत्वित्यर्थः, तत्र कालनियमार्थमाह-'न प्रतिदिवसाचरणीया विति. यद्वा स्वाभिप्रायारुदद्वित्रादिदिवसानुगामित्वप्रतिषेधायाह-न प्रतिदिवसाचरणीयाविति, अयं भावः-नहि मकदुश्चरितः पौषधो द्वितीयादिदिवसगामी भवितुमर्हति, नवा जिनप्रतिष्ठावत्सककृतश्चातिथिसंविभागः प्रतिदिवसमनुगच्छति, किं त्वतिथिसंविभागचिकीर्षुभिः प्रतिदिवसमुभावपि यथाशक्ति कर्तव्यावेव, कथमन्यथोपधानवाहनादिविधौ प्रथमदिवसे श्राद्धा अष्टादशादीन् पोषधान्न ग्राह्यन्ते?, तस्मात्पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयाविति प्रथमं वाक्यं विवक्षितदिवसानुष्ठानस्यैव ज्ञापकं, न प्रतिदिवसाचरणीयाविति द्वितीयं पाक्यं तु कालनियमज्ञापकम् , अत एव पौषधोच्चारालाकोऽपि “जाव दिवस अहोरत्तं पज्जुवासामी"
alilaamanianimal
||३७६॥