SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७५॥ रेणेति गाथार्थः ॥१७७०॥ अथ पुनरपि न्यूनमुत्सूत्रमाह-- न्यूनोत्सूत्रे अट्ठमिचउदसिपुण्णिमअमावसासुविअ पोसहो णण्णो । इअ संवरपडिसेहो जिणदत्तमए महामोहो ७८00 अपर्वपौषअष्टमीचतुर्दशीपूर्णिमावास्यासु 'चिय'त्ति एवार्थे तास्वेव पौषधो, नान्यः, अन्याम तिथिषु न युक्त इत्यर्थः, इत्यमुना प्रकारेण धनिषेधः |संवरप्रतिषेधो जिनदत्तमते महामोहः-अनन्तभवभ्रमणहेतु नमिति गाथार्थः ॥१६८।। अथोक्ताशयरोगप्रतिकारमाह-- अट्टमिपमुहतिहीसुनिअमेणं पोमहो गिहीण वए। पडिवाइसु पुण नियमाभावो भणिओ अ तत्तत्थे॥१७॥ | अष्टमीप्रमुखतिथिषु नियमेन,प्रतिपदादिषु पुननियमाभावाद्गृहिणां-श्रावकाणां व्रते पौषधो भणितः,क?-तत्वार्थे-तवार्थभाप्यादावित्यर्थः, तत्वार्थादिकमाह--"दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिमाणातिथिसंविभागवतसंपन्नश्चे"ति तत्त्वार्थमूत्रं, 'पौषधोपवासः' पोषधः पर्वेत्यनान्तरं, सोऽष्टमी चतुर्दशी पञ्चदशीमन्यतमा वा तिथिमभिगृह्य चतुर्थाधुपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तमर्वसावधयोगेन कुशसंस्तारकफलकादीनामन्यतमं संस्तारकमास्तीय स्थानं वीरामननिषद्यानामन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवतीति नत्त्वार्थभाष्यं, तट्टीका यथा 'पौषधोपवामो नामे'त्यादिना | पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वत्तते, पर्वाणि चाष्टम्यादयः, माधनं कृतेति समासः, नामशब्देन वाक्यस्यालकृतिः, यस्य वा नियमविशेपः तस्येदं नाम पौषधोपवास इति सोऽयाख्यायते पौषधोपवास इत्यादिना भाष्येण,अनर्थानन्तरमित्येकार्थता, सोऽष्टमीमित्यादि,सः-पौषधोपवासः उभयपक्षयोरष्टम्यादितिथिमभिगृह्य-निश्चिन्य बुद्ध्या अन्यतमां चेति-प्रतिपदादितिथिम् , अनेन चान्यासु तिथिष्वनियम दर्शयति,नावश्यन्तयाऽन्यासु कर्त्तव्यः, अष्टम्यादिषु तु नियमेन कार्यश्चतुर्थाथुपवासेनेति ॥३७५।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy