________________
श्रीनवचनपरीक्षा ४विश्राम ॥३७४॥
न्यूनोत्सूत्रे अपर्वपौषधनिषेधः
देशी यथा-तथा मागः-पूर्वपुरुषक्रमागता सामाचारी,तत्र कषांचिद् द्विश्चत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्चमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा,आचरितलक्षणोरेतत्वाद् , आचरगालचणं चेदं-"असढेण समाइण्णं जं कत्थइ केणई असावजं । न निवारिअमण्णेहिं बहुमणुमयमेअमायरि॥१॥"ति(पंच०४७६) प्रवचनवचना"च्छीभगवतीवृत्ती, इत्येवमागमवचनात स्त्रीपूजानिषेधात्मिकापि सामाचारी कथं न प्रमाणमित्येवंविधं यद्वचनं तत्प्रवचनपरमार्थानभिज्ञस्यैवेति बोध्यं, यतः बीजिनपूजानिपेधात्मिका मामाचारी नाचरणालक्षणोपेता, किंतु विपरीतैवेत्यत्र प्रागुक्तव्यतिकरो विचार्यः किंच-बहुमम्मतमन्याचरितं च प्रायस्तदेव भवति यदागमव्यवहारियुगप्रधानादिमूलकं स्याद् , यथा पर्युषणाचतुर्थी, | अन्यथा "जस्म जं परंपरागयं तस्स तं पमाणं" इत्यादिवचनानुपपत्तेः, यतः परम्पराऽपि किं यत्किचित्पुरुषादारभ्याभ्युपगम्यते?,
नहि मातिशय पुरुषमूलकमन्तरण परम्परागतमिति भणितुं शक्यते, यत्किचित्पुरुषमूलकेऽपि परम्परागताभ्युपगमे दिगम्बरादिपाशDIपर्यन्तेभ्योऽपि प्रवृत्तं परम्पगगतं वक्तव्यं स्यात ,तच कस्यापि नाभिमतं,यतः शतपदोकारेण खरतरो दुषितः,गणधरसार्द्धशत
ककारेण च शतपदीकारः स्तनिको दृषितः, एवं राकारक्तादयोऽपि परस्परं भाव्याः, अत एव श्रुतव्यवहारापेक्षया 'पावयणंतरेहि'न्ति पदं व्याख्यानयता प्रबधनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः,तत्र एकः प्रावचनिक एवं कुरुते,अपरस्त्वेव| मिति किमत्र तचमिति, ममाधिश्वेह चारित्रमोहनीक्षयोपशमविशेषेणोत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिः, नासो सर्वथापि प्रमाणम् , आगमाविरुद्ध प्रवृत्तेरेव प्रमाणत्वादिति व्याख्यानं श्रीभगवतीवृत्ती,तत्र सर्वापि प्रवृत्तिः प्रमाणतया न ।। | भणिता, यतः श्रुतव्यवहारिणा प्रवर्तितं तदेव प्रमाणं स्याद्यदागमानुपातिः, अन्यथा प्रवचनव्यवस्थाविप्लवः प्रसज्येतेत्यलं विस्त
Hema
13