________________
S
ऊनमन्त्रे
श्रीप्रबचनपरीक्षा ४विश्रामे ॥३७२॥
AIRANILIMBAI
तीर्थकरादिभ्योऽपि किं जिनदत्तो लष्टतरः? येन कदाचित्केनापीत्थं न प्ररूपितमयं चैतादृशः परमभक्तो येन तीर्थकरपूजाऽपि निषिदेत्यादियुक्तिमिःम तिरस्करणीयः, परिहरणीयो दर्शनतोऽपीति गाथार्थः॥१७४।। अथ किंवत्केन हेतुना तिरस्करणीय इत्याह
स्वीजिनपागयआगमसक्कयकरणं भासंतु सिद्धसेणोऽवि । जिणगणहरआसाई का वत्ता दुमगजिणदत्ते? ॥७५॥
पूजानिषेधः प्राकृतागमसंस्कृतकरणं-प्राकृतभाषया आगमः-सिद्धान्तः स प्राकृतागमस्तस्य संस्कृतकरणं-संस्कृतभाषया रचनं प्राकृतसिद्धान्तं संस्कृतं करोमीति रचनावचनं भाषमाणः सिद्धसेनोऽपि-श्रीसिद्धसेनदिवाकरोपि जिनगणधराशाती-तीर्थकृदाद्याशातनाकारी | संपन्नः, अत एव तद्गुरुणा आक्रोशविषयीकृत्य पाराश्चितप्रायश्चित्तेन शुद्धीकृतः, का वार्ता द्रमकजिनदत्ते?, षष्ठयर्थे सप्तमी प्रा-10 कृतत्वाद् , वराकस्य जिनदत्तस्य का वार्ता ?, तद्विपये वार्तापिनोचिता,अत्यन्तानुचितप्ररूपकत्वेनाग्राद्यनामेत्यर्थः,उपनययोजना त्वेवं-श्रीसिद्धसेनदिवाकरेणापि प्रवचनगौरवनिमित्तं परमभक्त्या प्राकृतस्य सिद्धान्तस्य संस्कृतकरणे गुर्वभिलाषेण निजगुरुर्विज्ञप्तो, गुरुणा पाणिग्रहारेणाहतोगुरोः पादयोर्लनः,वंतव्यो ममापराधःप्रायश्चित्तं च दातव्यमित्युक्ते गुरुणा भणितो-वत्स! संस्कृतभाषया | रचितः सिद्धान्तो यदि बालादीनामुपकारकोऽभविष्यत्तर्हि त्वदपेक्षया सर्वाक्षरसंनिपातनिपुणत्वेन महाशक्तिभाजो गणधरा एव तथा
रचयिष्यन् , नैस्तु सत्यपि मामध्ये प्रवचनानुपकारिणी संस्कृतसिद्धान्तरचनेति विचिन्त्य प्राकृतभाषानिबद्धः सिद्धान्तः कृतः, अतस्तव संस्कृतरचनाभिप्रायो वचनं चेत्युभे अप्यनुचिते,गणधरादिमहापुरुषाणां महाशातनाहेत इति भणित्वा पारानिकप्रायश्चित्तं दत्तम् , एवं स्त्रीस्वभावजन्ये जिनदत्तविकल्पितापावित्र्ये सत्यपि यदि स्त्रीणां जिनपूजाऽनुचिताऽभविष्यत्तर्हि जिनकल्पप्रतिपस्यादिवद्गणमृदादरा एव न्यषेधयिष्यन् , तैस्तु न निपिद्धा, अतस्तनिषेधनं जिनदत्तस्य केवलं गणमृदाद्याशातनैव, यच त्ययोक्तं
२॥ In
MIMPAIRTAINMITHAPAINAILS
MAPI
P
ARIES