SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ I/ उनमो स्त्रीजिन श्रीप्रवचनपरीक्षा ४विश्रामे ॥३६२।। पूजानिषेधः HALISAPAN विधक्लिष्टकमोंदयात्-अहो अपावित्र्यभाजः खियो न जिनपूजार्हा इति विकल्पामिनिवेशानिजसमुदायस्य पुरस्तात् स्त्रीणां जिनपूजाकृत्यं निषिद्धवान् , परं वीणां जिनभवने प्रवेशोऽपि न युक्त इत्युपदेशावसरे पूजा न युक्तेत्युपदेशं ददतो जिनदत्तस्योपदेशाकौशल्यमपि बोध्यमिति गाथार्थः।।५४॥ अथ तदपदेशं दूषयितुमाह एगावराहजणिओ रमणीवग्गस्स होइ जो दंडो। जिणदत्तमए जुत्तो मुत्तो नीईसरूवेण ॥५५॥ 'एकापराधः' एकस्याः कस्याश्चित् स्त्रियोऽपराधः-प्रमादवशादाशातनालक्षणस्तेन जनितः-तद्धेतुको रमणीवर्गस्य-स्त्रीजातिमात्र|स्य यो दण्डो-जिनपूजानिषेधलक्षणो भवति स जिनदत्तमते, एवेतिगम्यं, जिनदत्तमत एव, नान्यत्र, युक्तो-युक्तिसंगतः, कृष्णवाससि मषीतिलकमिव, यतः कीदृशो ?-नीतिः-न्यायस्तत्स्वरूपं नीतिस्वरूपं तेन मुक्तो-रहितः, जिनदत्तमतेऽयं न्यायो युक्तो, नान्यत्र, अन्यायस्यापि न्यायतयाऽभ्युपगमादिति गाथार्थः ॥५५।। अथ तन्मते न्यायो नास्त्येवेत्यत्र हेतुमाहन मुणइ पवयणमेरं न मुणइ जिणआणखंडणापावं । न मुणइ जणववहारं अइप्पसंगाइदोसेहिं ॥१५६॥ न जानाति प्रवचनमेरां-प्रवचनमर्यादां, तथा जिनाबाखण्डनपापमपि न जानाति, यद्यपि जिनाज्ञाखण्डने महापातकमिति वचोमात्रेण सर्वेऽपि कुपाक्षिका ब्रुवाणा दृश्यन्ते तथाऽयमपि, परममिनिविष्टो घुसूत्रमपि सूत्रमेव मन्यतेऽतः सम्यगुत्सूत्रस्यैवापरिज्ञानात शुकवत पाठमात्रमेवोचरनवगन्तव्यः, तथा जनव्यवहारं-लोकस्थितिमपि न जानाति, कैः कृत्वेत्याही-अतिप्रसंगदोषैः-अति-| प्रसंगदोषाल जानातीत्यर्थ इति गाथार्थः ।।१५६॥ अथ प्रवचनमर्यादामाहकेणवि कहिं पमाया विराहिअंकिंचि धम्मिभं ठाणं । तंमि अपुणो पवित्तीअपमायामेत्ति जिणमेरा ॥१५७|| SHIRISHIRafilamIIIIIITRAINituille AMAJPARRIER NamPRIL I SHAN
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy