SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ऊनसूत्रे स्त्रीजिन पूजानिषेधः इत्यधिकोत्सूत्राविधिदर्शितः, अथोनमुत्भत्रमाहचनपरीक्षा अह ऊणं उस्सुत्तं किरिआरूवंडपणेगहा तेसिं। तथावि जं बहुखायं किंचि पवक्खामि जहणायं ॥५१॥ ४विश्रामे ||| अथेति 'यथोडेशं निर्देश' इति न्यायादधिकोत्सूत्रप्ररूपणानन्तरमनक्रियारूपमुत्सूत्रं, तदप्यनेकधा-अनेकप्रकारं तेषाम्-औष्ट्रि॥३६॥ काणां मते, वर्त्तते इति गम्यं, तत्रापि बहुख्यातं-सर्वजनप्रतीतं यत्किंचित , न पुनः सर्वमपि, प्रवक्ष्यामि, यथा ज्ञातं, गुरुमु खादितिगम्यमिति गाथार्थः ॥५१॥ अथोनोत्सूत्राविषये द्वारगाथायुग्ममाह-. थीजिणपूअनिसेहो१ पोसहपडिसेहणं अपचंमिर । पोसहभोअणचाओ३ सावयपडिमाणमुच्छेओ४ ॥५२॥ समणाणं समणीहि समं विहारो जिणाण नाणत्ति५। मासंकप्पविहारो न संपयंक ऊणमुस्सुत्तं ॥५॥ स्त्रीजिनपूजानिषेधः१ अपर्वणि-चतुष्पींव्यतिरिक्ते श्राद्धानां पौषधकरणनिषेधार पौषधिकानां भोजननिषेधः३ श्रावकातिमानिषेधः४ श्रमणीभिः सह श्रमणानां विहारनिषेधः५ संप्रति मासकलाव्युच्छेदः६, उपलक्षणाद् गृहिणां पानस्याकारादयोऽपि | तेन निषिद्धास्तेऽपि 'गिहिणो पाणागारति वक्ष्यमाणगाथाया बोध्याः इत्यूनमुन्मूत्रमिति द्वारगाथायुग्मार्थः ।।५२।५३ ।। अथ | खरतरमतमूलमुत्सूत्रमाहइत्थीणं जिणपूआपडिसेहो म्वरयराण मृलेण| जिणदत्तण य भणिओ पासिम महिरं खु जिणभवणे ॥५४॥ जिनपूजानिषेधः खरतराणां मलेन-आद्याचार्येण जिनदत्तेन भणितः-प्ररूपितः,स्त्रीणां जिनपूजानिषेधे निदानमाह-'पासित्ति खुरेवार्थे जिनभवने रुधिरं,पतितमिति गम्य, दृष्ट्व,अयं भावः-पत्तनगरे एकदा जिनभवनगतेन जिनदत्नेन (तत्र रुधिर) दृष्ट्वा नथा Mathemam: HIPARISHANILITTA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy