________________
श्रीप्रववनपरीक्षा ४ विश्रामे
॥३६०॥
उगलनवणीए अद्दामलयं तु संस || १ ||" इत्यादिग्रन्थेन मासादीनामपि निर्विकृतिकानि भणितानि न च तानि प्रत्याख्यानवतां भुतये युक्तानि, किंतु पुद्गलपरिणामस्तीर्थकृद्भिस्तथा दृष्टः यथा स्वादिमाद्दारे गुडः, तद्ज्ञापनार्थमागमे भणितानि, भक्ष्याभक्ष्यवि - चारे तु संगरं द्विदलमिति प्रवृत्तिरागममूलिका श्रावककुलक्रमायाता वा स्यात्तर्हि मांसादिविकृतित्यागवत्तच्यागोऽपि स्वतः सुखावसेयः, तथा च व्यर्थमेव चतुर्थचरणकथनं खाद्येनेतिकृत्वा न कश्चिदानन्दस्वरिरौष्टिक औष्ट्रिकविकल्पितो वेतिगाथार्थः॥ १४८ ॥ | अथ तथाविधसम्मतिदातारमुपालम्भयन्नाह
ता कहमभक्वसंकं भाविअ विदलंति संगरिप्पमुहं । आणंदसुरिवयणा लिहिअं संदेहदोलाए ।। १४९ ।। यदि आनन्दसूरिरौष्ट्रिको न स्यात्तहिं सर्वमपि निर्धिकृतिकं तत्प्रत्याख्यानवतां नियमेन कल्पत एवेति नियमाभावेऽप्यभक्ष्यशङ्कां भावयित्वा उद्भाव्य संगरिप्रमुखं द्विदलमित्यानन्दसूरिवचनात्कथं संदेहदोलावल्यां लिखितं ?, तल्लिखने चोभयोरपि प्रवचन| परमार्थानभिज्ञता सर्वजनप्रतीता स्याद् इह यद्यप्यन्त्यमभक्ष्यवर्गाद् विदलवर्गाच्च परित्याजनेन वक्ष्यमाणन्यूनक्रियारूपोत्सूत्रे ऽप्यन्तर्भवति तथापि विवक्षया भक्ष्यवर्गे दिलवर्गे च प्रक्षेपादाधिक्यं त्वविरुद्धमिति तात्पर्यमिति गाथार्थः ॥ ४९ ॥ अथाधिकोत्सूत्रमुपसंहरन्नाह
एवं वरपरकुमए छहिमुस्सुत्तमहिअमिह वृत्तं । तं पाये बहुवार्य अण्णपि इमाइ जुत्तीए ॥ १५०॥ एवं प्रागुक्तप्रकारेण खरतर कुमतेऽधिकमुत्सूत्रं षड्विधमुक्तं तत्प्रायो बहुवाद - प्रायशो वाहुल्येन बहुः - भूयान् वादो- निजकृत| प्रकरणादौ लिखितत्वेन विवादो यत्रेति तत्तथा, अनया युक्त्या अन्यदप्युत्सूत्रजातं तन्मते स्वतो बोध्यमिति गाथार्थः ।। १५० ।।
अधिकोत्तूत्रोपसंहारः
॥३६०॥