SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ P श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५९॥ संगरिकाया अद्विदलता जं जम्मि उ अप्पडिए विगइगयं तं च तंमि पडिअंमि । तप्पडिवक्खी विगई जह घयपडणे तहाभू॥१४६॥ । यद्दध्यादिकं यस्मिन्नपतिते-संगरिकादिकेऽपतिते विकृतिगतं-मिर्विकृतिक भवति, तच्च-दध्यादिकं च तस्मिन् पतिते-संगरि कादिके पतिते तत्प्रतिपक्षी-निर्विकृतविपरीता विकृतिरेव स्यात् ,यथा घृतेऽपतिते निर्विकृतिकं यदि तक्रादिकं तत्र घृते पतिते विकतिरेवेति खरतराभिमतानन्दसूरिणा व्याख्यानं कर्तव्यं स्यात् , तच्च कथं न कृतमितिविचार्यमिति गाथार्थः ॥१४६।। अथेष्टापत्तिं दयितुमाह नेवं संगरिपडणे विगइगयं किंपि हुज विगई वि । तेणं तप्पडिएविअ बक्खाणे पवयणे मेरा॥१४७॥ | विकृतिवत् संगरकादिपतने किमपि दध्यादिकं विकृतिर्भवेत् , तेन कारणेन तदपतितेऽपीति अपिशब्देन व्याख्याने श्रीसिद्ध| सेनसरिकृते प्रवचने मेरा-मर्यादा स्याद् , अयं भावः-संगरिकादावपतितेऽपि सलवणं दधि निर्विकृतिकं भवति, पतिते तु सुतरां स्यादित्यपिशब्दघटितं यच्छ्रीसिद्धसेनमूरिणा व्याख्यातं तदेव प्रवचनव्याख्यानमर्यादाविधायि स्यात् , न पुनः खरतरमतमभक्ष्य विकल्पनयेति गाथार्थः॥४७॥ अथ यावद्विकृतिगतं तावनिर्विकृतिकप्रत्याख्यानवतां कल्प्यं स्यात् ,संगरिकादियोगे चाभक्ष्यत्वादकल्प्यमिति विकल्पं तिरस्कर्तुं नियमाभावमाह जं जं विगइगयं खलु तं सचं निधिअंमि कप्पंति । णो निअमो जिणसमए महुमंसाईण नम्भाषा ॥१४८|| । यद्यद्विकृतिगतं तत्तत्सर्व खलुरवधारणे निर्विकृतिकप्रत्याख्यानवतां कल्प्यमिति न नियमः जिनसमये-जैनप्रवचने, कुतो ?मधुमासादीनामपि तद्भावात्-निर्विकृतिकत्वाद्, यदुक्तं प्रवचनसारोद्धार एव-"महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसढुं। गुलपु A PRINC HITAHARIAHIPARISM HERI Kullu IMEANS T HAPAARATHIHDPOINHITING MIRMAPrakaitindan
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy