SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५७॥ ४विश्राम भवतीति वृद्धवादात् , न्द्रियत्वेन साम्य १५ TIMI NEnapalmiummaNMamSTREAMINE | क्रियमाणे द्विदलत्वप्रतिपादिका सम्मतिन दर्शिता, किंतु फलिकानगगतत्वप्रतिपादिका,सापि द्विदलत्वसिद्धये स्याद्यदि यद्यत्कलि TV संगरिकाया कावर्गगतं तत्तत्सर्व द्विदलमिति नियमः स्यात् , स च नास्ति, यतः फलिकावर्गगतमपि राजिकादिकं द्विदलं,तच्च संदेहदोलावली- अद्विदलता वृत्तिकारस्याप्यभिमतं, यतः फलिकाः प्रायो द्विदला भवन्तीति तेनानन्तरमुक्तम् , अत्र प्रायोग्रहणात् फलिकावत्संगरिकादिकमपि । द्विदलं न भवतीति वृद्धवादात् , तथैव तीर्थे प्रवृत्तिदर्शनाच्चेत्यस्माभिरुक्तेः कथं फलिकावर्गगतत्वप्रतिपादिका सम्मतिस्राणायेति | स्वगलपादुकाऽनेन जनेन नावगता, नहि पञ्चेन्द्रियत्वेन साम्ये देववन्मनुष्या अपि चारित्रानधिकारिणः संपद्यन्ते, किंच-आनन्दमूरिकृतवृत्तिः सम्मतितया प्रदर्शिता,सा च वृत्तिः सम्प्रत्यनुपलभ्यमानापि वार्त्तमानिकसर्वसम्मतश्रीसिद्धसेनसूरिकृतप्रवचनसारोद्धारवृपया सह विसंवादिनी कथमन्येषां प्रमाणं स्यात् ?.किंच-संदेहदोलावलीवृत्तिकारकाले विद्यमानायामपि वृत्तौ तां विहाय कथं तद्विसंवादिनी खपुष्पमिवासती सम्मतितया प्रदर्शिता,तस्माद्यथा तिथिवृद्धौ प्रथमैव तिथिः प्रमाणमितिप्रदर्शनार्थ श्रीउमास्वातिवाचककृता विचारवल्लभा सम्मतितया प्रदर्शिता तथाऽसौ वृत्तिरपि बोध्या,तेन विदुषा संदेहदोलावलीवृत्तिकारोऽसंबद्धप्रलापी दूरत एव परिहर्त्तव्यः,अत एवास्मदीया वृद्धा यथा स्तनिकानां शतपदी तथा खरतगणां संदेहदोलावलीति गाथार्थः ॥१४३ ।। अथैवं कथमसंगतसम्मतिप्रदर्शनमित्यत्र हेतुमाह जं बलु अजप्पभिड़ तश्वयणविसारओ न को होही। इअ मुणिऊण लिहिअं मूढमणेणेव तरुणुव्व ॥१४४॥ | | यस्मात्कारणात् खलुरवधारणे क्रियया सह योजनीयः,अद्यप्रभृति-इदानींतनकालादारभ्याने तद्वचनविशारदः-प्रवचनसारोद्धारपरमार्थवेत्ता कोऽपि न होही ति न भविष्यत्येवेतिजान्वा मृहमनमा-अज्ञानावृतचित्तेन तेन लिखितमिति, असंबद्धमम्मतिदाने ॥३५७।। MAMI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy