SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ NAINA AIMA श्रीप्रववनपरीक्षा ४विश्रामे ॥३५६|| संगरिकाया | द्विदलताप्रतिषेधः D IRATRAIm | का द्विदलं प्रवचनसारोद्धारे "संगरिंगाइम्मि अप्पडिए"त्ति संदेहदोलावलीवृत्तिगतपाठमाह, “अथ संगरिपृच्छायामुत्तरमाह-"जह किर| चवलयवणया विदलं तह संगराइ विदलंति । दिणचरिआनवपयपगरणेसु लिहिआउ फलिवग्गे ॥१॥ किलेत्याप्तवादे,तत आप्त एवं ब्रुवते, महारूक्षद्विदलवचाच्चपलकचनकादिधान्यविशेषवद् द्विदलं तथा संघराण्यपि द्विदलं, संगरिशब्दस्य नपुंल्लिङ्गत्वं प्राकृतत्वादितिहेतोः, दिनचर्यानवपदप्रकरणयोः लिखिताः निक्षिप्ताः फलिकावर्ग,तथाहि दिनचर्यायां "फलिआवग्गे तह संगर वल्ला चवलाय होला ये"ति, नवपदप्रकरणे तु ककारिकृते न दृश्यते,परं पूज्यैः कृतत्वात्तद्वृत्तौ क्वापि तत्रैव चान्यत्र श्रुतधरकृते लिखिता भविष्यतीति स्वयं परिभान्याः, फलिकाश्च प्रायो द्विदला एव भवन्तीति भावः १३८ इत्याप्तोक्तत्वेन संगराणां द्विदलत्वं समर्थितम् , अर्थतत्समर्थनार्थमेव लक्षणसद्भावं भावयति-नय संगरबीआओ तिल्लुप्पत्ती कयावि संभवइ । दलिए दुन्नि दलाई मुग्गाईणं व दीसंति । १३९।। न च संगरिवीजानेलोपत्तिः कदापि यन्त्रपीडनादिकालेऽपि संभवति,दलिते च संगरिवीजे द्वे दले मुद्गादीनामिव दृश्येते, ततः संपूर्णलक्षणसद्भावात्संगरं द्विदलमेव, अत एव "दहिए विगइगयाई घोलवडांघोलसिहरणि करंबो । लवणकणदहिअमहिअ संगरिंगाईमि अपडिए ॥१॥ इति प्रवचनसारोद्धारगाथाद्वितीयाद्धं व्याख्यानयद्भिः श्रीआनंदमूरिभिः स्ववृत्तावुक्तं-ल वणकणैः जीरकलवणलेशैर्युक्तं दधि तदपि हस्तेन मथितं वस्रेण गलितं तच्चापि रात्र्युषितं सत्कल्पते निर्विकृतिप्रत्याख्यानवतां, क्वापि देशे संगरिकाद्यपि तत्र प्रक्षिप्यते इत्याशङ्कयाह-परं संगरिकादावपतिते सति, तत्र तु द्विदलदोषसंभवात् न कल्पत इत्यर्थः, इत्यन्यैरप्याचार्यः संगरस्य द्विदलत्वं प्रतिपन्नमेवेत्यर्थः १३९॥ इतिसंदेहदोलावलीवृत्तिः,तत्रासंगवसम्मतिदर्शनादेतवृत्तिकर्ता असंबद्धप्रलाप्येवावगन्तव्यः, एतन्मतस्यैतादृशस्वभाव एवेति प्राग् प्रदर्शितं बोध्यं,ननु कथमसंबद्धप्रलापित्वमितिचेच्छृणु,द्विदलविचारे : : ॥३५६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy