________________
imati UPARIA
श्रीप्रवचनपरीक्षा प्रविश्रामे
॥३५४॥
NAWARA
AUTHO
यद्वा बहुदिवससंभृतं गोरसं गोधूममण्डकं च बहुदिवससंभृतगोरसगोधूममण्डकमितिसमाहारः, यद्वा बहुदिवससंभृनगोरसेन बहुकाली-10 पूपिका| नघृतेन युक्तो यो गोधूममण्डकस्तमिति तत्पुरुषोपि,तथा च कुतस्तवामिप्रेतपूपिकाग्रहणवार्ताऽपीति विचार्य नोऽभक्ष्यभक्षणाभ्यास:D पर्युषितता कर्त्तव्यः, ननु भवतु यथा तथा, शीतलपूपिकाग्रहणेऽस्माकं नीरसभोजित्वं तु संपन्नमेवेतिचेद् अहो खरतर! यदि तव नीरसाहारग्रहणसमीहा स्यात्तर्हि घृतगुडादित्यागेनोष्णमप्यन्नं भुञानस्य तव नीरसाहारभोजित्वं वयमपि बाढस्वरेणोद्घोषयिष्यामः, तदेव कथं नाचरसि ?,ननु तस्मिाकं शीतलपूपिकाग्रहणे को गुण इति चेत् ,महान् गुणो वक्तुमप्यशक्यः,तत् कथमितिचेच्छृणु,तद्दिनपूपिकादिकं प्रायःमध्याह्न एव संपद्यते.तावत्कालं बुभुक्षासहनासमर्थस्य तव तथाविधपूपिकाभिस्तावत्कालं महानुपक.रोऽन्यथा प्रथमालिका आलजालकल्पेतिकृत्वा कसेल्लकपानीयग्रहणमप्याहारलाम्पट्यादेवेत्यलं विस्तरेण, तथा राज्यन्तरितेऽप्यन्नादौ पर्युषितशब्दप्रयोगो यथा “गोशालकस्तु उपनन्दगृहे पयुपितानदानाद् द्विष्ट" इति श्रीआव० वृ०, तथा कचित्प्रचुरकालस्थितावपि, यथा "वासावासं पञ्जोसविआणं" इत्यादिपर्युषणाकल्पे वर्षावासं पर्युषितानामित्यादि, क्वचित् पर्युषितो-व्यवस्थितः, यदागमः "जे भिक्खू अचेले परिसिए"त्ति॥ श्रीआचा० धूताध्ययने उ० (८-१८२) एतट्टीका यथा “अल्पार्थे नम्, यथाऽयं पुमानज्ञः, स्वल्पज्ञान इत्यर्थः, यः साधुर्नास्य चेलमस्तीत्यचेल:-अल्पचेल इत्यर्थः संयमे पर्युषितो-व्यवस्थित इत्याचा टीका । एवं प्रयोगानुसारेण पर्युषितशब्दोऽनेकार्थ इतिगाथार्थः॥१३९|| अथ श्रुतधरोक्तां गाथामुद्भाव्यापि भ्रान्त्या संगरिकाया द्विदलत्वेन प्रवृत्तावधिकमुत्सूत्रं निराचिकीर्षया प्रथम श्रुतधरोक्तां गाथामाह
जंमि उ पीलिजते नेहो नह होइ थिति तं विदलं । विदले विह उत्पन्नं हजुअंहोइ णो विदलं ॥१४०।।
IPURAHIMALAILA