________________
पूपिकापर्युषितता
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५३||
स्य तन्महामोहविलसितं, यतः बहुदिवससंबन्धिनो ये राद्धाः कुल्मापास्तेऽतिविनष्टाः पामराणामप्यभक्ष्याः अध्यक्षसिद्धाः, अविश्वासे च राद्धान् कुल्माषान् दिनत्रितयं यावत्संस्थाप्यावलोकनीयं, नहि हस्तकङ्कणनिरीक्षणार्थ दर्पणान्वेषणं युक्तमिति लोकाभाणकोऽपि, ननु कथं तर्हि तथाविधकुल्माषग्राहित्वेन भगवतो वर्णनमितिचेत् सत्यं, नहि वयं तद्वाक्यमात्रमपि नाभ्युपगच्छामः, किंतु अभक्ष्यमात्रभक्षणबद्धकक्षस्य तवामिप्रायाद्भिन्नाभिप्रायकं तत्पदं,तथाहि-कुल्माषस्तावदर्धस्विनो माषादिरुच्यते,यदुक्तं-"कुल्मासस्तु यावकः" कुले न मस्यति परिणमते वा वृषोदरादित्वात् , कुल्माषोऽपि,तथा च बहुदिवससिद्धस्थितकुल्माषाः बहुदिवस|संबन्धिनोऽग्निसंस्कृता बकुलास्ते च तथाभूताः प्रायो नीरसा एव साधूनामुचिताः, न पुनः खरतरमुखयोग्यं द्विदलादि गद्धानमनेकदिवससंस्थितमपि,ननु भवतु विदलं तथाभृतं परं बहुदिवससंभृतगोरसगोधूममण्डकं वेतिवचनात्पयुपितपूपिकाग्रहणं तु युक्तमेवेतिचेत् ,मैवं,तत्र पर्युषितपूपिकाग्रहणविधेर्गन्धस्याप्यभावात् ,तथाहि-यथाऽत्र बहुदिवससंभृतगोरसमण्डकशब्देन बहुदिवससंभृतं घृत| मेव ग्राह्यं, न तु दध्यादि,दिनद्वयायुपरिवर्तिनस्तस्य निषिद्धत्वाद् ,यदुक्तं-"दध्यहर्द्वितीयातीतं, कथितान्नं च वर्जयेदि"ति योग०,
गोरसशब्देन धृतमप्यागमे प्रतीतमेव, यदागमः-"चत्तारि गोरसविगईओ पण्णताओ, तं०-दुद्धं दहि नवणीयं घयं चे"ति, | श्रीस्थानाङ्गे, (२७४) तथा बहुदिवससंभृतमण्डकशब्देन शुष्कमण्डकाः-खर्खराः जनप्रतीता बोध्याः, तेषामेव संखण्ड्यादावुद्धरितानामातपस्थापनपुरम्सरं रक्ष्यमाणत्वात् , तचाद्यापि जनप्रतीतम् ,अत एव नात्र पूपिकाशब्दः, पूपिकानां संखंड्यामनुपयोगात ,मण्डकानामेवोपयोगात् , पूपिकानां तु प्रायः प्रतिदिवसं यथोपयोगं विधीयमानत्वेन तवृद्धरसंभवात् कुतः आतपदानादिना खर्खरादिकरणमिति, आर्द्रपूपिका तु बहुदिवससंबन्धिन्यः पामगणामप्यनमिमताः कुतः खरतरस्य तव तद्भक्षणाभ्यामः प्रादरभृदिति
HIMAAN
॥३५३।।