SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ पर्युषितविचारः श्रीप्रव- चनपरीक्षा ४विश्रामे ॥३४॥ अथ पुनरपि दृष्टान्तमाहजयवऽण्णतिथिआविअसिज्मतिअनह सातथिआ केई । तहवि परतिस्थिगहिआजिणपडिमा कप्पएनेव।।१३२|| | यद्यप्यन्यतीर्थिका अपि-अन्यतीर्थिकवेषमात्रधारका अपि कदाचित्तथाभव्यत्वपरिपाकवशात् सम्यक्त्वावबोधादिसामय्यां सत्यां सिद्ध्यन्ति-एकस्मिन् समये उत्कृष्टपदे दशापि मोक्षं यान्ति 'नहु' नैव केचित खतीथिका अपि तथा सिध्यन्ति,तथाप्यास्तामन्यत्परतीर्थिकाराधनादि, चोऽप्यर्थे,परतीर्थिकगृहीतजिनप्रतिमाऽपि न कल्पते जैनानाम् , उपनयस्त्वेवम्-अन्यतीर्थिकवद् द्विदलं तच्चाचलितरसमपि परीक्षाबाह्यमितिकृत्वा हेयमिति गाथार्थः ॥१३२।। अथ पुनरपि लौकिकदृष्टान्तमाहलोएवि सुजाइकुलुप्पणो सुपरिखिओ जहा जुग्गो।न तहा बिवरीओवि अ गुणवंपि विवाहमाईसु॥१३३।। | लोकेऽपि सुज्ञातिकुलोत्पन्न:-शुद्धमातापितृपक्षोत्पन्नः सुपरीक्षितो विवाहादिकार्येषु योग्यो भवति,न तथा विपरीतोपि-हीन कुलोत्पन्नोऽपि कदाचिद्गुणवानपि, तद्वद् द्विदलं हि पर्युषितमाई सत् सकलमपि परिहरणीय,ओदनजातं तु सुकुलोत्पन्नवत् सुपरीक्ष्य । |ग्रायिमितिगाथार्थः ।।१३३।। अथ परिहारमधिकृत्यालौकिकदृष्टान्तमाह उत्तमकुले असुद्धो जो जाओ सो णु चेव चइयो । विवरीअकुलं सयलं सुकुलेहिं चेव चइअवं ॥१३॥ उत्तमकुले योऽशुद्धो जातः नु इति वितर्के स एव त्यक्तव्यः-त्याज्यो,विपरीतकुलं तु 'सुकुलेहिति सुकुलोत्पनैः सकलं 'चेव'त्ति एवार्थे व्यवहितोऽपि सकलमेव त्याज्यम् , एवमोदनजातौ यदशुद्धं तत्तावन्मात्रमेव परिहर्तव्यं, न पुनस्तजातिमात्रं, द्विदलपूपिकादिकं तु पर्युषितमा- सन हीनकुलोत्पन्नवन तजातिमात्रमपित्याज्यमिनिगाथार्थः।।१३४॥ अथ पुनरपि लोकोत्तरदृष्टान्तबाहुल्यमाह wamSITENAMASHAITHILSINAHAanito Tamil DIRAINRIGITA ॥३४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy