________________
ना
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३४८॥
HTI RAISIN Himality, INIRAHALULIAMARRAIMIMIMPIRIDHIRAIPHPantim
milliam
मरीचिरुवाच-श्रमणास्त्रिदण्डविरता नाहमित्यायेवमुक्तेऽपि कपिल उवाच.खल्वयं द्विरुक्तोऽपि साधुमार्गानभिमुखो मदुचितः सहायः पयषितसंवृत्त इति विचिन्त्य 'कविला इत्थंपि इहयंपित्ति हे कपिल ! ममापि पार्श्व किश्चिद्धर्म इत्युक्ते तथाविधधर्माभिमुखं प्रवाजितवान् ,
विचारः अत्र यद्यपि "तत्थवि मरीइनामा आइपरिवायगो उसभनत्ता । सज्झायझाणजुत्तो एगते झायइ महप्पा ॥१॥ वजंति वजभीरू बहुजीवसमाउलं जलारंभ । होउ मम परिमिएणं जलेण ण्हाणं च पियणं च॥२॥" इत्यागमगम्यदेशविरतिधर्मे विद्यमानेऽपि शुद्धवचनमपि भाषमाणः श्रीऋषभेण दुर्भाषी-अनुचितभापी भणितः, यदागमः-"दुब्भासिएणमिक्केण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी मागरसरिनामधिजाणं॥१॥"ति, तत्र निदानं तावदन्यतीर्थिकवेषे विद्यमाने सम्यक्त्वव्यवहारस्याप्यभावात् कुतो देशविरतिपरिणामव्यवहारोऽपीति व्यवहारपरीक्षाबाह्यस्यापि मरीचेस्ताइलिङ्गधारित्वे मम मार्गे किश्चिद्धर्मोऽस्तीतिवचनं जिनाज्ञाया अभावादुत्सूत्रानुरूपमेव,यतो यद्यपि तालिङ्गधरोपि मरीचिः किंचिद्धर्मवान् तथापि न तन्मार्गस्तादृशः,एवं विधवचनेन तन्मागोंदीपनमेव स्यात् , न पुनः श्रावकमार्गस्यापीति व्यवहारो बलीयान् , व्यवहारस्तु बाहुल्यपक्षापेक्ष इति, यस्त्वम्बडश्रमणोपास-| कस्य सम्यक्त्वच्यवहारः स च श्रीमहावीरश्रावकत्वेनैव, न पुनस्तन्मार्गाश्रितत्वेनैव, सोऽपि तथोपदिश्य कश्चन प्रावाजयिष्यत्तर्हि सोऽपि तथैवाविष्यदिति गाथार्थः ॥३०॥ अथोक्तमेवार्थ गाथया सूचयतिसाहममीवे पुण्णो धम्मो अम्हं तु किंचि न य पुण्णो । इअभासा तल्लिंगे नो जुत्तं तेण मोसत्ति ॥१३॥
साधुसमीपे धर्मः पूर्णः, मम तु किंचित् , न पूर्ण इतिभाषा तल्लिङ्गे-तादृशे लिङ्गे विद्यमाने न युक्ता, तेन मृषा-असत्येत्यत । एवोत्सूत्रभाषिमार्गपतितो, निश्चयनयात्सम्यग्दृष्टिरपि द्रष्टुमप्यकल्प्य इति नियुक्तिकारवचमं प्राग् प्रदर्शितमितिगाथार्थः ॥१३१॥ ॥३४८॥
onalitimill AMRAPARIHARE