________________
mammalinila
DAINING
पयुषित
विचारः
श्रीप्रव-II चनपरीक्षा
पर्युषितं विनष्टमपि भवेत् , तथापि बहलस्वभाषमधिकृत्य चारुव्यवहारः-शोभनो व्यवहारो भवेत् , 'सो चेव'त्ति स एव व्यवहारः ४विश्रामे ॥३४७॥
संयतानां प्रवृत्तिनिवृत्तिहेतुरिति, अयं भावः-द्विदलं हि पर्युषितं बाहुल्येन विनष्टं स्यात् , तेन ततो निवृत्तिः-अपसरणं, गृहिणा दीयमानं सदोषमतो नास्माकं कल्प्यमितिभणित्वा परिहरतीत्यर्थः, कूराघोदनजातंतु दीयमानं सम्यग् परीक्ष्य शुद्धमस्माकं कल्प्यमिति भणित्वोपादत्ते इतिगाथायुग्मार्थः।।१२७॥१२८॥ नन्वोदनवद् द्विदलमपि सम्यग् निरीक्ष्य यदचलितरसं तद् गृह्यते तत्र को दोष | इति पराशङ्कामुदाहरणेन परिहरतिसुविहिअनेवत्यजुओ ववहारपरिकग्विओ जहा पुनो।न तहा कुतित्यलिंगी ववहारपरिकग्वबाहिरिओ ॥१२९॥ | सुविहितनेपथ्ययुतः-सुसाधुवेषधारी व्यवहारपरीक्षितः-छमस्थगम्यतीर्थवर्तिब्रह्मव्रतादिमलोत्तरगुणगणान्वितो यथा पूज्यो वन्दनाभ्युत्थानादियावदाराधन विधिना आराध्यो न तथा कुतीर्थलिङ्गी-शाक्यादिलिङ्गधरः, तल्लिङ्गं तु पिच्छिकाकमण्डलुधातुरक्तवस्त्रादिचिहं तेन युक्तोऽभ्युत्थानानहः, कुत इति विशेषणद्वारा हेतुमाह-यतः सोऽन्यतार्थिको व्यवहारपरीक्षाबाह्यः-अयं जिनोक्तमार्गानुष्ठानपरायणो भवत्युत नेति परीक्षाया-अनर्हः, तालिङ्गे कथंचिनिश्चयतः किश्चिद्ज्ञानादिरूपमार्गस्यवोन्मार्गतया जिनरुपदिष्टत्वादिति गाथार्थः ॥१२९|| अथ दृष्टान्तमाह- ..
. तेण मरीइतिदंडी कविला इहयपि सुद्धवयणपि । भासंतो दुम्भासी भणिओ उसहेण दुहभागी ॥१३०॥
येन कारणेनान्यतीथिको व्यवहारपरीक्षाबाबस्तेन कारणेन मरीचिनामा त्रिदण्डिको-भरतसुतः प्रतीतः, स च निजदेशनाप्रतिबुद्धं याहि यतिसमीपे मोक्षमार्गकहेतुं संपूर्ण माधुधर्म प्रपद्यस्वेत्युक्ते कपिलो जगाद-किमिति शोभनो मार्गो भवता त्यक्त इत्युक्ते
maidamsumaniral HAMARITALEEMPIRRITATUWAITHARIHARASH
mlam ISITMECHISIONATI
MINS wammama nani N
॥३४७॥
SH RA