SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ पर्युषितविचारः श्रीप्रवचनपरीक्षा ४विश्रामे | ॥३४५|| BARAHIRANISAPANI RISHTRA कं तु लालाः-संमूच्छिमीन्द्रियजीवविशेषास्तामियुतं-संसक्तं स्यात् , तेनैव कारणेन तव्यतिरिक्तं कूरादि साधूनां सर्वसावद्यवर्जकानां ग्रहीतुं भोक्तुमिति गम्यं युक्तमितिगाथार्थः ॥ १२१ ॥ अथ कदाचित कुराधोदनोऽपि चलितरसो दृश्यते | तत्र किं कर्तव्यमित्याह।। कूराई पुण पायं न उत्तदोसेहिँ दूसि जम्हा । तेण निरिखिअमुणिणो दसिअसेसं पभुजंति ॥१२२॥ कूराधोदनजातिः पुनः प्रायो-बाहुल्येन पयुषितमिति प्रकरणादोध्यं, नोक्तदोपैषितं स्याद् , यथा हि द्विदलादि विनश्वरस्वभावं न तथैवोदनाद्यपीत्यर्थः, यस्मादेवं तस्माद्धाहुल्यग्रहणात् कदाचित्तथाविधसामग्रीवशाच्चलितरसं भवेदपीति संभावितदोपपरिहाराय निरीक्ष्य--वस्त्वन्तरालिप्ते पात्रे प्रथम स्वल्पं गृहीत्वा चक्षुषा निरीक्ष्य जिघ्रति पश्चाद्यथोपयोगि गृहणातीत्यादि निशीथचू| pधुक्तविधिना सम्यक् पर्यालोच्य मुनयो दूषितशेष-कदाचिच्चलितरसं स्यात्तत्परित्यज्य शेष प्रभुञ्जते-गृहपतिदत्तं सदादायाभ्यवहरन्तीतिगाथार्थः ॥२२३॥ अथ तदपि कीदृशमित्याहतंपि जइ केवलेणं जलेण रद्धं हविज जहजायं । अम्हेहवि णो घिप्पइ विअलं जह वुड्ढवयणाओ॥१२३॥ तदपि-कूरादिकमपि पुनर्यदि केवलजलेन राद्धं स्यात्तद्यथाजातं तक्रादिनाऽसंस्कृतं वृद्धवचनानास्मामियते, अस्माकं वृद्ध| संप्रदायस्त्वेवं-तक्रादिना राद्धं मिश्रं वा कूरादि ग्राह्यम् , इतरद् द्विदलवद्विनश्वरस्वभावं परिहार्यमिति गाथार्थः ॥ १२३ ॥ अथ | तादृग्विदलभक्षणमुपसंहरबाह- . केवलजलेण रदं तंदुलमाईवि पाय चलिअरसं। विदले सुराणुभावो किंजाओ जेण णो चलिअं? ॥१२४॥ DPIREMEIRUPAISATIOINDRA ॥३४५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy