SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ A पर्युषितविचारः श्रीप्रवधनपरीक्षा ४विश्रामे ॥३४४॥ नणु पज्जुसिअविदलप्पमुहं पाएण नीरसं भणि तंचिअ मुणीणमुचिअं तप्पडिसेहो न सिं सेओ॥११८॥ | ननु भोः पर्युषितद्विदलप्रमुखं प्रायेण नीरसं भणितमागमे इति गम्यं, 'तं चिअ'त्ति तदेव मुनीनां-जितेन्द्रियाणामुचितं-- | योग्यं, तत्प्रतिषेधः 'सिं'ति तेषां मुनीनां न श्रेयानिति पूर्वपक्ष इति गाथार्थः ॥११८॥ अथोत्तरमाह तन्नो जुत्तं जम्हा गहिअवं तं हविज साहणं । जं संजमउवगारी बाहाकारी न कइआवि ॥११॥ तत्प्रागुक्तं न युक्तं यद्-यस्मात्माधनां तदेवोचितं यत्संयमोपकारी-चारित्रक्रियापुष्टिकर,न पुनर्बाधाकारि-संयमक्रियोपहन्त कदाचिदपीतिगाथार्थः ।।११९।। व्यतिरेकेऽतिप्रसङ्गादिदोषमाह____अण्णह भूइप्पमुहं गहिअव्वं न उण घयगुडप्पमुहं । एवं विआणिऊण पवयणमेरा न मोत्तथा ॥१२०।। अन्यथा नीरसाहारग्रहणमात्राग्रहे भूतिप्रमुखं-भस्मादिकमादिशब्दाच्छटितपतितशुष्कपलाशपत्रादिग्रहः तदेव ग्रहीतव्यं-भोज्यं स्थात् , सर्वेष्वपि तथाविधवस्तुषु भस्मादेरेव नीरसत्वात् , न पुनघुतगुडप्रमुखं-घृतगुडदधिदुग्धपक्वान्नादि, उष्णेभ्योऽपि कूरादिभ्यो घृतादेरतिशयेन सारस्याद् , एवममुना प्रकारेण विज्ञाय प्रवचनमर्यादा न मोक्तव्या, सा चैव-श्रावककुलोत्पन्ना हि अभक्ष्यभोजिनो न भवन्ति, द्विदलादिकं तु पयुपितं प्रायो विनष्टस्वभावमनन्तकायादिवदभक्ष्यमिति ज्ञात्वा वर्जनीयमितिगाथार्थः॥१२०॥ अथ तस्मारिक कर्तव्यमित्याह - पज्जुसिअविदलमाई अहं पाएण कुहिअलालजु। तेणं तबारितं जुत्तं साहण कराई ॥१२॥ पर्युषितद्विदलादि आर्द्र-जलक्लिन्न, न पुनः शुष्कमपि, प्रायेण-बाहुल्येन कथितं च भवेत ,माषादि क्रथि चलितरसं पूपिकादि-| MADHUNILamaillithilitahale SPIRAHMAPANINEHAHIRATNAGARImammu ॥३४४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy