SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३४॥ RIHIRPopmea | खज्जूरपाणगंवा१६ नालिएरपाणगंवा१७ करीरपाणगंवा१८ कोहलापाणगं वा१९ आमलगपाणगं वा२० चिचापाणगंवा२१ अण्ण कसेलका| यरं वा तहप्पगारं पाणगजाय" इत्यादि,न पुनः कसेल्लकादीनि क्वाप्युक्तानि,तथा "वासावासं० निच्चभत्तिअस्स भिक्खुस्स कप्पंति सबा-DI दिजलाइं पाणाइं पडिगाहित्तएत्ति,वासा० चउत्थभत्तिअस्स० तओ पाणगाई पडिगाहित्तए,तं०-उस्सेइमं वा संसेइमं वा चाउलोदगं वे'त्यादि" धिकारः श्रीपर्यु०, इत्याद्यागमोक्तजलेषु आस्तां तावत्तन्दुलधावनादिकं जलम् , उक्तजलेष्वेव यच्छुद्धविकटशब्देनोण्णजलं यदुक्तं तदप्यवगणय्य नामग्राहेण क्वाप्यनुक्तमपि कसेल्लकग्रहणं सिद्धानतानंगीकारकत्वसूचकं, यस्तु तन्दुलधावनादिपानीयपानविषये गृहस्थानां प्रत्याख्यानं कारयति स सिद्धान्तानभिज्ञ एव, प्रतिवर्ष सभासमक्षं वाच्यमानकल्पसूत्रे तन्दुलधावनादिजलस्य स्पष्टोपलम्भात् , न च तद्ग्रहणं साधूनामेति वाच्यं, श्रावकाणां तु काप्यागमे पार्थक्येन जलविभागानुपलम्भाद् , अचित्तभोजिनस्तु श्रावका अप्य-| तस्तेषामप्येतान्येव पानाहा॑णि, पानागाराणामपि साधुसमानत्वाद् , यथा चावश्यके वन्दनकस्य कः कर्तेतिद्वारे "पंचमहत्वयजुत्तो अणलसमाणपरिवजिअमईओ। संविग्गनिजरट्ठी किड़कम्मकरी हवइ साहू ॥१॥” इति वचनात्साधुरेव वन्दनककर्ता प्रोक्तो, न च श्राद्धादिः, स चानुक्तोऽप्यागमाविरोधेनोपलक्षणाद् गृहीतः, तेनैव विधिना यथा वन्दनकं ददाति तथा तन्दुलादिपानीयमप्यनुक्तानां श्राद्धानां युज्यत एव, अन्यथा श्राद्धानां पानार्थं पानीयविभागो दर्यतामित्यलं विस्तरेण, ननु 'अदुवा बारधोअण'मित्यादिदशवकालिकवचनात् "कंजिअआयामासइ संसठ्ठसिणोदगस्स वा असति । फासुअजलं तसजढं तस्सासइ तसेहि जंरहि॥१॥" |श्रीनिशीथभाष्ये संसट्ठशब्देन 'गवंगरसभायणनिकेअणं'ति तच्चूर्णी जरत्पानीयमुक्तमित्यागमवचनाच मुख्यतः साधूनां जरत्पानीयमेव युज्यते, न पुनस्तद्वदुष्णोदकमपीति ननु तद्ग्रहणं भवतामपि स्वादलाम्पट्यादेवेति चेन्मैवम् , उष्णोदकस्यापि मुख्य-(| ॥३४१|| n inine Salman
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy