________________
श्रीप्रत्रचनपरीक्षा ४ विश्रामे
॥ ३४० ॥
| भ्युपगम एव, किंतु तद्ग्राहिणां हीलनावचोऽपि यदुक्तं - "मुद्धाणाययणगया" इत्यादि गणधर सार्द्धशतके १०५ गाथा, तड्डीकायां | तपागणसाधूनां वर्णनं यथा मलमलिनगात्र दौर्गन्ध्यपात्रात्रश्रावणतन्दुलधावनादिग्राहिणामेकाकिविहारिणां गुरुकुलवासत्यागिनां तपस्विनामित्यादिवर्णनं कुर्वन्नात्मनः स्नानादिकरणं सूचितवान्, अवश्रावणादिहीलनेन च सिद्धान्तानभ्युपगन्तृश्वमपि, यतः सिद्धान्ते तदुपादानात्, तथाहि - "सेजं पुण पाणगजायं जाणेजा, तंजहा - उस्सेइमं १ संसेइमं२ चाउलोदगं वा३ अण्णयरं वा तहष्पगारं | पाणगजायं" इत्यादि यावत् फाअं जाव पडिगाहेजा || से भिक्खू२ वा समाणे से पुण पाणगजायं जाणेज्जा, तंजहा- तिलोदगं वा४ तुमोदगं वा५ जत्रोदगं वा६ आयामं वा७ सोवीरं वाट सुद्धविअडं वा९ अण्णयरं वा तहप्पगारं पाणगजायं" इत्यादि यावत् भिक्खुस्स भिक्खुणीए वा सामग्गिअं" इतिश्रीआचा० द्वि० ० प्रथमाध्ययने सप्तमोद्देशके एतट्टीकैकदेशो यथा | 'अहे' त्यादि सुगमं, पानकाधिकार एव विशेषार्थमाह-स भिक्षुर्गृहपतिकुलं प्रविष्टो यः पुनः पानकजातमेवं जानीयात्, तद्यथा 'तिलोदकं तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम्, एवं तुषैर्यवैर्वा, तथा आचाम्लम् - अवश्यामं सौवीरम् - आरनालं शुद्ध विकटं- प्रासुकम् अन्यद्वा तथाप्रकारं द्राक्षापानादि पानकजातं - पानीयसामान्यं पूर्वमेवावलोकयेत् - पश्येदित्यादि" अत्र शुद्धविकटं प्रामुकमुदकमुक्तं, | तच्च चूर्णिकारादिभिरुष्णोदकमेव व्याख्यातम्, अतः सामान्येन प्रासुकोक्तावपि उष्णोदकमेव ज्ञेयं, ग्रन्थान्तरसम्मतेस्तथैव दर्शनात्, प्रासुकस्यापि तथात्वेन विशेषितत्वाच्च यदागमः-- "उसिणोदग तत्तफासुअं' ति दशवै० (अ०५३-१-७७ चू० ) अन्यच्छब्देन तु वक्ष्यमाणोद्देशक भणितानि पानीयानि गृहीतानि तानि चेमानि-से भिक्खू बा२ जाव समाणे से जं पाणगजायं जाणेजा तंजहा - अंबपाणगं वा १० अंबाडगवाणगं वा११ कविट्टपाणगं वा १२ मातुलुंगपाणगं वा १ ३ मुद्दिआपाणगं वा १४ दालिमपाणगं वा १५
कसेलकादिजलाघिकारः
॥३४०॥