SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीप्रबचनपरीक्षा ४विश्रामे ।।३३९॥ श्रावणमाम्लच तुर्यो रसः ते एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माषसक्थुप्रभृतिकं तदाचामाम्लं समयभापयोच्यते, किंच- कसेलकाकाथकसेल्लकादिना जलपरिणमनकालोऽपि स्वबुद्ध्या सम्यकथं ज्ञातुं शक्यते?, यतः “वण्णरसगंधफासा जह दवे जम्मि उक्कडा दिजलाहुंति । तह तह चिरं न चिहइ असुभेसु सुभेसु कालेसु ॥१।। इति बृहत्कल्पभाष्य,तवृत्तिर्यथा-यस्मिन् द्रव्ये यथा यथा वर्णग धिकारः न्धरसस्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन तेन द्रव्येण सह मिश्रितमुदकं चिरं न तिष्ठति, क्षिप्रं क्षिप्रतरं परिणमत | इति भावः, किमविशेषेण ?, नेत्याह-ये अशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रं परिण मते, ये तु शुभा वर्णादयस्तेषूत्कटेषु कालेन परिणमते,चिरादित्यर्थः।। इति कल्पवृत्तौ नतुर्थग्वण्डे पत्र१७५,शुभद्रव्यं च क्वाथकसेल्लकादि,अतस्तत्प्रक्षेपणे नीरस्य परिणमनकालो न ज्ञायतेऽनुकूलत्वादेव,किंच-काञ्जिकादिजलग्रहणे जिना व कारणं दृश्यते, न पुनः स्वादमुखलम्पटतेति सर्वजनप्रतीतं, काजिकजलं चागमोक्तं परित्यज्य काथकसेल्लकादिजलग्रहणं तु स्वादसुखपरत्वमेव व्यञ्जयति तग्राहिणां, ननु शुभद्रव्यप्रक्षेपे परिणमनकालापरिज्ञाने सितापानीयस्याप्यग्रहणप्रसङ्ग इति चेन्मैवं, सितापानीये तु स्वादार्थ पित्तोपशमनाद्यर्थ वा सिताप्रक्षेपः। क्रियते, सा च नाल्पा संभवति, किंतु बढेव,अन्यथा स्वादपित्तोपशमनाद्यसंभवात , क्वाथकसेल्लकादिनीरं तु स्वल्पेनैव चूर्णेन क्रियते, ततो न तत्परिणतिशुद्धिरल्पस्वादेऽपि गृह्यते, ततो न सितापानीयसाम्यं,किंच-किंचिद्रव्यं तथाविधमेव भवति यन्मधुरं स्वल्पं |च सदापि वर्ण परावर्तयति यथा मष्यादि, एवं छगणादिपानीये योज्यं, किंच-सिद्धान्तोक्तायामकालिकादिजलहीलनां कुर्वतः| खरतरस्य नाम्नाऽपि भिक्षुत्वासंभवः,यत:-"आयामगं चेव जवोदणं च,सीअंसोवीरं जवोदगं च । नो हीलए पिंडं नीरसं तु.पतकुलाई परिवए जे स भिक्खू ॥१॥” इति श्रीउत्तरा० तापानीयग्रहणं मिक्षोलक्षणमुक्तं तब खरतरेण नाभ्युपगतं, न चान "inutm nunmilai HARITALIRINDAINITALIMINAHIRAINITIHARI HOMem | ३३२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy