________________
श्रीप्रवचनपरीक्षा
विश्रामे ॥३३८॥
|कसेलकादिजलाधिकारः
Karnamam
चेद् , उच्यते, सिद्धान्तेऽदृश्यमानत्वात् तथा तीर्थे तथाप्रवृत्तेरनुपलम्भाच्च, यत्तु श्रीकुलमण्डनसूविचनं तत्तु संदेहविषौपधीलिखितमेव लिखितं तदनुवादरूपं,न पुनस्तत्कृतं व्याख्यान,संदेहविषौषधिकारस्तु जिनप्रभमूरिः स्वमतप्रवृत्यनुसारेणैव व्याख्यातवान् , न पुनरागमानुसारेण, यतः पर्युषणाकल्पचूर्णी शुद्धविकटशब्देनोष्णोदकमेव व्याख्यातं,न तु वर्णान्तरादिप्राप्तं चेति, तथा श्रीअभयदेवमूरिणा स्थानाङ्गवृत्तावपि तथैव व्याख्यातम् , एवं निशीथचूर्णावपि चोध्यं, “अण्णयरं वा तहप्पगारं पाणगजायं" इत्यस्य श्रीआचाराङ्गसूत्रस्य वृत्तौ अन्यतरशब्देन चाचाराङ्गोक्तमेव द्राक्षापानीयादि व्याख्यातमस्ति,न तु काथकसेल्लकादिनीरमपि, | तथा "वणंतरयापत्तं फासुअसलिलं च तयभावे" इति श्रीदेवमूरिकृतयतिदिनचर्यायां,प्रवचनसारोद्धारे तु सामान्यतो वर्णा|न्तरादिप्राप्तमेवोक्तं, नतु व्यक्त्येति, तदपि च तदभावे इति वचनादपरेषां सर्वजलानामभावे मत्येव ग्राह्य, न पुनमुख्यतया ता| ह्यमुक्तम् ,अपवादतोऽपि येन केनापि वस्तुना यथा तथा वर्णान्तरापादितं उदकं ग्राह्य यदि तदा प्रथमवृष्टयादौरजोगडुलनदीतटागादि-1 गतमपि जलं ग्राह्यं स्यात् तस्यापि वर्णान्तरादिप्राप्तत्वाविशेषाद् , अथवा देवकुसुमशक्कराकर्पूरादिद्रव्ययोगतोऽपि तथाभूतं जलं ग्राह्यं भवेत्तच्चानुचितमिति तवापि सम्मतं, ननु तर्हि वर्णान्तरादिप्राप्तशब्देन किमुच्यते इति चेद् , उच्यते, ओघनियुक्ती धावनिकाकृते यनीवायुदकमुक्तमस्ति तत्तथा गृहीतं द्रष्टव्यं, किंच-यत्र क्वापि नीरविचारस्तत्र सर्वत्रापि प्रायः काञ्जिकादिव्याख्यानमुपलभ्यते, न पुनः क्वाथकसेल्लकादिना तथाभूतमपि,खरतरैस्तु सत्यपि काञ्जिकादिनीरे मुख्यवृत्या तदेवादृतं स्वादलाम्पट्यात् , |किंच-मुख्यवृत्या कसेल्लकादिनीरग्रहणे आयामाम्लशब्दनिष्पत्तिरपि न संभवति, यतःश्रीआवश्यकवृत्तौ आयामः-अवसावनं| | अम्लं-तुर्यो रमस्ताभ्यां निवृत्तमायामाम्लमित्यायामाम्लशब्दच्युत्पत्तिरस्ति, नथा योगशास्त्रतृतीयप्रकाशवृत्तौ आचामः-अव
MBAFHASARAIPPIRIRANIMURARIA
||३३८॥