________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३६॥
SH
I
तदितरद् अल्पकालसाध्यमल्पं च कथं स्यात् ?, न कथमपीत्यर्थः, अयं भावः-महत्कार्य ताव दूरग्रामान्तरगमनोद्वाहादिकं, तच्च सामायिक
शुभतिथिनक्षत्रचन्द्रादिबलविलोकनपुरस्सरमेव क्रियते, न तथा तदितर आपणादिगमनभोजनादिकार्यमपि, एवं यावजीवाभिग्रह-|| त्रिरुञ्जारः । रूपं विवक्षितव्रतादिकं प्रतिपत्तुकामो मुहर्तादिपुरस्सरं त्रिरप्युच्चरति, न तथाऽल्पकालीनं सामायिकमपीतिगाथार्थः।। ११०॥ अथातिप्रसङ्गमाह -
अण्णह वासक्खेवप्पमुहं उववासमाइउच्चारे जुन्जह तम्मइ मग्गे अण्णंपि महत्वयाइव ॥१११॥ अन्यथाऽल्पकालीनस्यापि सामायिकादेर्यदि त्रिरुचारोऽभ्युपगम्यते तहिं अणुव्रतोच्चारादिवद् आस्तामन्यत् , उपवासाधुच्चारे वासक्षेपप्रमुखं-वामक्षेपादि समग्रोऽपि नन्दिविधियुज्यते-अधिकर्तव्यो भवेत किंच-यथा सामायिकाद्युच्चारेऽणुव्रतोचारो दृष्टान्तीक्रियते तथाऽणुव्रतोच्चारे महाव्रतोचारोपि दृष्टान्तीकर्तव्यः स्यात , तथा च अन्नंपि-अन्यदपि शिरोमुण्डनादिकमपि तन्मते मार्गे जिनदत्ताभिमतप्ररूपणालक्षणे युक्तं स्यात् , तच्चास्याप्यनभिमतमतो यत्किश्चित्रिरुच्चारादिसामायिकमपीतिगाथार्थः ॥१११।। अथ जिनवल्लभोक्तसम्मत्या दृषयितुमाह-- पोसहविहिंमि जिणवल्लहेण इगवयणभणणओ इक्को। दंडगमाउच्चारो परिचत्तो तेण पयडोऽवि ॥१२॥
पौषधविधौ-पौषधविधिप्रकरणे जिनवल्लभेन-विधिधर्मनाममताकर्षकेण एकवचनभणनतः 'नमुक्कारमुचरिअ' इत्यादिद्वितीयकवचनभणनेन दण्डकोच्चारोऽप्येकवारः प्रकटः, तथाहि "पोसहमुहपत्ति पडिलेहिमीति भणिअ बीअखमासमणपुवं पोत्तिं पडिलेहि खमासमणेण पोसहं संदिसाविय बीअखमासमणेण ठाएमित्ति भणित्ता खमासमणं दाउं उद्धठिओ ईसिमोणयकाओ गुरुवयणमणु- ॥३३६॥
JHARNAMAHIMALANIHDPARAMHAPPIRAMANIPRITHILPINIm
TAm