SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्राम ॥३३५।। minimimmunicamARIASISAMARPAL हेतुः कुतः सामायिकविलोपकारिणीतिदर्शयति - अन्त्यरात्रि| निहाविअ गुरुआणापुर्व सा चेव धम्मअणुकूला। जह संधारापोरसिपढणंतरसाहुनिद्दत्ति ॥१८॥ सामायिक विचारः निद्रापि च पौषधसामायिकवतो रात्रिप्रथमपौरुष्यनन्तरं गुर्वाज्ञापूर्व स्यात् , सा च धर्मानुकूलैव, प्रकृतधर्मप्रसाधनीत्यर्थः, तत्र दृष्टान्तमाह-यथेत्यादि, यथा संस्तारकपौरुषीपठनानन्तरं साधुनिद्रा, सा च संयमाधारशरीरस्थितिहेतुरेव, यदुक्तं-यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यथं निद्रावशोपगता भवन्ति तथापि नदा जागराएवेति श्रीआचाराङ्गे शीतोष्णीयाध्ययने प्रथमोद्देशके, एवंविधा निद्रा कथं पौषधिकानां सामायिकविगमहतुः, न कथमपीत्यर्थः, तेन जिनवल्लभेन रात्रिपौषधिकानां पश्चिमे गामे यत्सामायिककरणं निर्दिष्टं तद् दुष्टमेवाधिकक्रियारूपत्वादितिगाथार्थः ।।१०८॥ अथ सामायिक| पौषधयोनमस्कारत्रयपूर्वकं त्रिर्दण्डकोचारणं यत् तदपि खरतरमतेऽधिकमुत्मत्रं यथा स्यात्तथा दर्शयतिमामाइअपोसहेसु उच्चारो सावयाण तिक्खुत्तो। जुत्तोत्ति अजिणदत्तो भणइ जहा अगुवउच्चारो॥१०९॥ सामायिकपोषधयोरुच्चारः 'तिक्खुत्तोति विकृत्वः-त्रीन् वारान् युक्त इति जिनदत्तो भणति,तत्र दृष्टान्तमाह-यथेत्यादि, यथा श्रावकाणामणुव्रतोच्चारः-स्थूलप्राणातिपातविरमणादौ "अहणं भंते! तुम्हाणं ममीवे शूलगं पाणाइवाय" इत्यादिवारत्रयमुच्चार्यते तथा | सामायिकमपीतिगाथार्थः ॥१०९।। अथ जिनदत्ताभिप्राय तिरस्कुर्वनाह___न मुणइ मूढो लोगट्टिइंपि बहुकालसज्झमह कनं । तत्तुलं कहमिअरं तिहिरिकग्वपलोअणाईहिं ॥११॥ मृदः-अमिनिवेशी जिनदत्तो लोकस्थितिमपि न जानाति, यतस्तिथिनक्षत्र प्रलोकनादिभिः बहुकालमाध्यं यत् महत्कार्य तत्तुल्य ।।३३५।। Palm astHIPINIMUMHINGAPILatminstitute ROMPIRANILAPTAIIANIMAHIRAMATIPARISHABA
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy