SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा अविश्रामे ॥३३४॥ अन्त्यरात्रिसामायिकविचारः __ न मुणइ ए पोसहपज्जवसाणं तहेव उच्चारो। पोसहमि कप्पइ कप्पइ तं तस्स सामइए ॥१०५॥ न जानाति जिनवल्लभ इतिगम्यं, किन जानाति?-एतत्सामायिक पौषधसहचरितं पौषधपर्यवसानं-पौषधसमानकालीनमेष, तथैवोच्चारोऽपि “जाव पोसहं पज्जुवासामी'ति पाठात , तेन न स्वल्पकालीनं, तेन यत्पौषधे कल्पते तदेव तस्य पौषधसंबन्धिनि | सामायिकेपि कल्पत इतिगाथार्थः॥१०५।। अथ कल्प्यत्वे प्रवचनमाह तेणेवागमवयणं उद्दिट्टकडंपि भुजई सड्ढो। कयसामइओऽवि निसीहभासचुण्णिप्पमुहगंथे ॥१०६॥ येन कारणेन यत्पौषधे कल्पते इत्यादि तेन कारणेन उद्दिष्टकृतमपि-पौषधिकमुद्दिश्य निष्पादितमप्यशनादिकं कृतसामायिक: श्राद्धो मुड्न्ते इत्यागमवचनं, निशीथभाष्यचूर्णिप्रमुखग्रन्थे, यतः-"कामी सघरंगणओ थूलपइण्णा सि होइ दहला । छेअणभेअणकरणे उद्दिट्टकडंपि सो भुंजे ॥१॥" इतिश्रीनिशीथभाष्ये उद्दे१५, एतच्चूर्णिस्तु राकामतवक्तव्यताधिकारे लिखितेतिबोध्यम्, एतेनाधुनिकः पौषधिकानां भोजनं निषिध्यते तदपि निराकृतमिति बोध्यं,कृतसामायिकस्य भोजनस्य निशीथचूादावुक्तत्वादितिगाथार्थः ॥१०६।। अथ व्यरिरेके दोषमाह अण्णहऽवहिमपुण्णे लोवे वयभंगपावयं पयडं । तेणं तम्मयसावयसामइए पोसहे असुहं ॥१०७॥ अन्यथा-कल्प्याकल्प्ये आश्रित्य यदि पौषधसाम्यं न स्यात्, किंतु निद्रानन्तरमपि पौषधस्थितिः, न पुनः सामायिकस्पति, तविधौ अपूर्ण सामायिकलोपे व्रतभङ्गपातकं प्रकटमेव स्यात् , तेन कारणेन तन्मतश्रावकस्य पौषधे सामायिकमशुभं स्यान्', पौष|| धावधिकेपि सामायिकेऽभ्युपगतेऽपि निद्रोदये विनाशात, पातकहेतुत्वादितिगाथार्थः ॥१०७।। अथ जिनाज्ञया निद्रापि संयम Hin ।।३३४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy