SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३॥ HINEntition अन्त्य रात्रिसामायिकविचारः . . तस्मात्प्रागुक्तप्रकाराच्चरिते-श्रीमहावीरचरिते नियमेन गर्भसंहरणमर्थात्तणनं यत् तत् संगतिघटनं-पूर्वापरसंबन्धघटकमित्यर्थः | तदेवाह-'देवाणंदें त्यादि, यतो गर्भसंहरणमत एव देवानन्दोत्पन्न-देवानन्दाया ब्राह्मण्याः कुक्षाववतीर्ण श्रीवीरं त्रिशला प्रसूते| तिअसंगतिः,अन्यथा यस्याः कुक्षौ समुत्पन्नः सैव प्रसूतेति वक्तव्यं स्यात् ,तच्च न जातमिति संगतिघटनाय गर्भसंहरणभणनमावश्यकमितिगाथार्थः ॥१०२॥ अथ राज्याभिषेकेऽप्येवमास्तामिति पराशङ्कामपहरति नेवं रज्जभिसोए भयणा भणिआ य तेण तक्कहणे । तेणोभयंपि कल्लाणगववएसेण रहिअंति॥१०३।। राज्याभिषेके तावदेवं न भवति-असंगतिर्न भवति तेन कारणेन तत्कथने भजना भणिता, क्वचित् “चउउत्तरासाढे" क्वचिच्च 'पंचउत्तरासाढे'ति, तेनोभयमपि गर्भसंहरणं राज्याभिषेकश्चेति द्वितयमपि कल्याणकव्यपदेशेन रहितमिति गाथार्थः ॥३॥ अथ पुनरप्यधिकोत्सूत्रमाह रयणीपोसहिआणं सामइ सुवणणंतरं भणिजिनवल्लहेण विहिणा मुत्ते सामईअंन हवे ॥१०४॥ __रात्रिपौषधिकानां स्वपनानन्तरं-निद्रावसाने जिनवल्लभेन सामायिकदण्डोच्चारादि विधिना भणितं,तथाहि-"तो राइअचरमजामे उछिऊण इरिआवहि पडिक्कमिअ सक्कथएण चेइए बंदिअ पुर्व व पोत्ति पहिअ नमुक्कारपुत्वं सामाइअमुत्तं कढि संदिसाविज सज्झायं कुणइ, जाव पडिक्कमणवेल"त्ति जिनवल्लभेन पौषधविधिप्रकरणे भणितं, तत्र युक्तिमाह-'सुत्ते'त्ति येन कारणेन सुप्ते सामायिकं न भवेत् , सामायिकं कृत्वा यदि स्वष्यात्तहिं सामायिकरहितो भवेदितिगाथार्थः ॥१०४॥ अथोक्तयुक्तिं निराकरोति Automati RELAMNIRAHELPINIMUNISMARAL UNIPminue
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy