SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३॥ वखाणं पुण पज्जोसवणाकप्पस्स चुण्णिवण्णेसु । छहं वत्थूणं चिअ अण्णत्यवि तयणुसरणंति ॥१०१॥ व्याख्यानं पुनः पर्युषणाकल्यस्य चूर्णिवर्णेषु-"छण्हं वत्थूणं 'चित्ति अवधारणे छण्हं वत्थूणमेव, तथाहि-'जो भगवयाउसभमामिणा सेसतित्थगरेहि अ भगवतो वद्धमाणसामिणो चयणाईणं छण्हं वत्षणं कालो णाओ दिलो वागरिओ अ तेणं कालेणं" इत्यादि श्रीपयु० चू०,एवं दशाचूर्णावप्ययमेव पाठः, अन्यत्रापि-आचाराङ्गादौ तदनुसरणं-चूर्ण्यनुसारेणैव बोध्यं, तथाहि-"पंच| इत्युत्तरे होत्थ"त्ति आचाराङ्गसूत्र, नत्र टीका यथा-हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिलक्षणेषु संवृत्ताः अतः पञ्चहस्तोत्तरो भगवानभूदिति, अत्र पञ्चसु स्थानेष्वित्येव व्याख्यातं,तच्च चूर्ण्यनुसार्यव, न पुनः पञ्चसु कल्याणकेष्विति, एतेन क्वचित कल्पावचूर्णै। संदेहविषोषध्यनुवादेन कल्याणकपटकव्याख्यानं तदना| भोगादेवेति प्रदर्शितं बोध्यम् , अनाभोगस्तु ग्रन्थान्तरानुपयोगे महतामपि न विरुद्धः, यदागमः-"नहि नामानाभोगश्छमस्थस्येह कस्यचित्र स्याद् । ज्ञानावरणीयं हि बानावरणप्रकृति कर्म ॥१॥” इत्यादि, नचैवं क्वचिदंशे श्रुतानुपयोगोलाघवाय,गौतमस्वामिनोऽपि श्रुतानुपयोगस्यागमे प्रसिद्धत्वात् ,तस्मादनाभोगादन्यत्र तीर्थसम्मतपुरुषसम्मतिमनादाय सूत्रव्याख्याने प्ररूपणे च तीर्थाशा|तना तीर्थबाह्यता च स्यादेव, नचैवं जिनप्रेमस्याप्यनाभोगः शङ्कनीयः,कुपाक्षिकसमुदायान्तर्वत्तित्वेन जिनप्रभस्याप्यभिनिवेशस्य विद्यमानत्वात् , यतो यत्र कुपाक्षिक यो वर्तते स तन्मूलभृताचार्यगतमिथ्यात्ववान् भवति, यथा अद्य यावत् दिगम्बरसमुदायान्तर्वी शिवभूतिगताभिनिवेशमिथ्यात्ववान् ,कल्याणकषट्कप्ररूपणामधिकृत्य तु इवे मूलभृतो जिनवल्लभो बहु विख्यातः, मच मजेन निवार्यमाणोऽपि षष्ठं कल्याणकं प्ररूपयन् शिवभृतिवदभिनिवेशवानेव, अतएव तव्यपस्थापितसमुदायावलम्बी खरतरमताक IMARATHIHINABRAISimHISTMINISHAD
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy