________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३॥
वखाणं पुण पज्जोसवणाकप्पस्स चुण्णिवण्णेसु । छहं वत्थूणं चिअ अण्णत्यवि तयणुसरणंति ॥१०१॥
व्याख्यानं पुनः पर्युषणाकल्यस्य चूर्णिवर्णेषु-"छण्हं वत्थूणं 'चित्ति अवधारणे छण्हं वत्थूणमेव, तथाहि-'जो भगवयाउसभमामिणा सेसतित्थगरेहि अ भगवतो वद्धमाणसामिणो चयणाईणं छण्हं वत्षणं कालो णाओ दिलो वागरिओ अ तेणं कालेणं" इत्यादि श्रीपयु० चू०,एवं दशाचूर्णावप्ययमेव पाठः, अन्यत्रापि-आचाराङ्गादौ तदनुसरणं-चूर्ण्यनुसारेणैव बोध्यं, तथाहि-"पंच| इत्युत्तरे होत्थ"त्ति आचाराङ्गसूत्र, नत्र टीका यथा-हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिलक्षणेषु संवृत्ताः अतः पञ्चहस्तोत्तरो भगवानभूदिति, अत्र पञ्चसु स्थानेष्वित्येव व्याख्यातं,तच्च चूर्ण्यनुसार्यव, न पुनः पञ्चसु कल्याणकेष्विति, एतेन क्वचित कल्पावचूर्णै। संदेहविषोषध्यनुवादेन कल्याणकपटकव्याख्यानं तदना| भोगादेवेति प्रदर्शितं बोध्यम् , अनाभोगस्तु ग्रन्थान्तरानुपयोगे महतामपि न विरुद्धः, यदागमः-"नहि नामानाभोगश्छमस्थस्येह कस्यचित्र स्याद् । ज्ञानावरणीयं हि बानावरणप्रकृति कर्म ॥१॥” इत्यादि, नचैवं क्वचिदंशे श्रुतानुपयोगोलाघवाय,गौतमस्वामिनोऽपि श्रुतानुपयोगस्यागमे प्रसिद्धत्वात् ,तस्मादनाभोगादन्यत्र तीर्थसम्मतपुरुषसम्मतिमनादाय सूत्रव्याख्याने प्ररूपणे च तीर्थाशा|तना तीर्थबाह्यता च स्यादेव, नचैवं जिनप्रेमस्याप्यनाभोगः शङ्कनीयः,कुपाक्षिकसमुदायान्तर्वत्तित्वेन जिनप्रभस्याप्यभिनिवेशस्य विद्यमानत्वात् , यतो यत्र कुपाक्षिक यो वर्तते स तन्मूलभृताचार्यगतमिथ्यात्ववान् भवति, यथा अद्य यावत् दिगम्बरसमुदायान्तर्वी शिवभूतिगताभिनिवेशमिथ्यात्ववान् ,कल्याणकषट्कप्ररूपणामधिकृत्य तु इवे मूलभृतो जिनवल्लभो बहु विख्यातः, मच मजेन निवार्यमाणोऽपि षष्ठं कल्याणकं प्ररूपयन् शिवभृतिवदभिनिवेशवानेव, अतएव तव्यपस्थापितसमुदायावलम्बी खरतरमताक
IMARATHIHINABRAISimHISTMINISHAD