SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ mansi MUBIHAR भोपहार ": m P श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३०॥ m multuMICHRISTIANHAIRAIADHAINISAARISHAIRAINRITALIBSPIRITA ननिर्वाणदिवसा यथाक्रम-क्रमेणव तान्यनन्तरोक्तानि,एषां च मध्ये 'हस्तोत्तरायोगेन' हस्त उत्तरो यासां हस्तोपलक्षिता वा उत्तराउत्तरफाल्गुन्यस्ताभियोगः-संबन्धश्चेति हस्तोत्तरायोगस्तेन करणभूतेन चत्वार्याद्यानि दिनानि भवन्ति, तथेति समुच्चये, स्वातिना -स्वातिनक्षत्रेण युक्तः चरमोत्ति-चरमकल्याणकदिन इति प्राकृतत्वाद्वाथाद्वयार्थः।। अथ किमिति महावीरस्यैवैतानि दर्शितानीत्यत्राह-'अहिगय गाहा, अधिगततीर्थविधाता-वर्तमानप्रवचनकर्ता भगवान श्रीमहावीरः इतिहेतोर्निदर्शितानि उक्तानीमानि कल्याणकदिनानि तरूण-वर्द्धमानस्य, अथ शेषाणां तान्यतिदिशन्नाह-शेषाणामपि-न वर्द्धमानस्यैव, ऋषमादीनामपि वर्तमानावमर्पिणीभरतक्षेत्रापेक्षया एवमेवेह तीर्थे वर्द्धमानस्येव निजनिजतीथेषु-स्वकीयस्वकीयप्रवचनावसरेषु विज्ञेयानि-ज्ञातव्यानि, मुख्यवृच्या विधेयतयेति । इह यान्येव गर्भादिदिनानि जिनानां तान्येव सर्वभारतानां सवैरावतानां च, यान्येव चैतेषामस्यामवसर्पिण्यां तान्येव च व्यत्ययेनोत्सपिण्यामपीति गाथार्थः।। इति श्रीअभयदेवसूरिकृतयात्रापश्चाशकवृत्ती,अत्र पञ्चानामेव कल्याणकानां मासाः पक्षास्तिथयो नक्षत्राणि चोक्तानि, तत्र यदि गर्भसंहरणदिनोऽपि कल्याणकतया आराध्योऽभविष्यत् तर्हि तद्वत्तस्यापि मासाद्यकथयिष्यत् , तच्च नोक्तमतो गभापहारो न कल्याणकमिति सिद्धं श्रीऋषभचरित्रसाम्यं श्रीमहावीरचरित्रस्यापि, तथोपलक्षणात्तीर्थाभिमतजिनवल्लभकृतकल्याणकस्तवनेऽपि-"सिअनवमि सुविहिमुक्खो नेमिस्सासोअमावसा णाणं पुण्णिमि चुइ नमि जिणवल्लहं पयं देसु पणयागं ॥१॥" इत्यत्राश्विनमासे त्रयोदश्यां कल्याणकं नोक्तम् , अतः श्रीमहावीरस्य पश्चैव कल्याणकानि. तेन पष्ठकल्याणकवादी तीर्थबाह्य एवेतिगाथार्थः ॥१०॥ अथ पर्युषणाकल्पव्याख्यानेनापि गर्भसंहरणस्य | कल्याणकाभावं दर्शयन्नाह PISPatimilliMINS SHILPHAN alamPIAT ॥३३०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy