________________
गर्भापहारचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३२९।।
HTRAINRISHCHAMITRA
BIPINIMImmit
प्राणिनामिति।। गर्भ-गर्भाधाने जन्मनि-उत्पत्ती चः समुच्चये तथेतिवाक्योपक्ष निष्कमणे-अगारवासानिर्गमने चेवत्ति समुच्चयावधारणार्थावुत्तरत्र संभन्स्येते, ज्ञाननिर्वाणे समाहारद्वन्द्वत्वात्केवलज्ञाननिच्योरेव च, केपां गर्भादिष्वित्याह-'भुवनगुरूणां' जगज्ज्येठानां जिनानाम्-अर्हतां, किमित्याह-कल्याणानि-स्वःश्रेयाणि भवन्ति-वर्तन्ते ज्ञातव्यानि-जेयानीतिगाथार्थः । ततश्च 'तेसुनि गाहा, तेषु पुनर्दिनेषु-दिवसेषु येषु गर्भादयो बभूवुः धन्या-धर्मधनं लब्धारः पुण्यभाज इत्यर्थः देवेन्द्राद्याः-सुरासुरेन्द्रप्रभृतयः कुर्वन्ति-विदधति भक्तिनताः-बहुमाननम्राः,किमित्याह-जिनयात्रादि-अहंदुत्सवपूजास्नात्रप्रभृति,कुत इत्याह-विधानाद-विधिना, अथवा जिनयात्रादिविधानानि,अथ कथंभूतं जिनयात्रादीत्याह-'कल्याणं स्वःश्रेयसं,कस्येत्याह-आत्मनः-स्वस्य,चैवशब्दस्य समुन्योऽर्थः,नन्त्रपरेषां चेति गाथार्थः।। यत एवं-'इति गाहा,इतो हेतोःपूर्वोक्तात् जीवानां कल्याणफलत्वादिलक्षणात ते इति येषु जिनगर्भाधानादयो भवन्ति दिनानि-दिवसाः,दिनशब्दः पुल्लिङ्गोऽस्ति,प्रशस्ता:-श्रेयांसः,ततः किमित्याह-'ता' इति यस्मादेवं तस्माच्छेवैरपिदेवेन्द्रादिव्यतिरिक्तर्मनुष्यैरपि,न केवलमिन्द्रादिमिहेवेत्यपिशब्दार्थः,तेषु गर्भादिकल्याणकदिनेषु कर्त्तव्यं जिनयात्रादि वीतरागोत्सवपूजाप्रभृतिकं वस्तु सहर्ष-मप्रमोदं यथा भवति, कानि च तानि दिनानीत्यस्यां जिज्ञासायां मर्वजिनसंबन्धिनां तथा वक्तुमशक्यत्वावतैमानतीर्थाधिपतित्वेन प्रत्यासन्नत्वादस्यैव श्रीमहावीरस्य तानि विवक्षुराह-'ते नि तानि पुनर्गर्भादिदिनानि इमानि-वक्ष्यमाणानि वर्द्धमानस्य-महावीरनजिम्य भवन्तीतिगाथार्थः। 'आमाढ गाहा, आषाढशुद्धषष्ठी-आषाढमासशुक्लपक्षे षष्ठीति थिरेकं दिनं? एवं चैत्रमासे तथेतिसमुच्चये शुद्धत्रयोदश्येवेति द्वितीयं२ चैवेत्यवधारणे,तथा मार्गशीर्षकृष्णदशमीति तृतीयं३ वैशाखशुद्धदशीति चतुर्थ४,चशब्दः समुच्चयार्थः,कार्तिककृष्णे चरमा-पञ्चदशीति पञ्चमं५,एतानि किमिन्याह-गर्भादिदिनानि-गर्भजन्मनिष्क्रमणज्ञा
KUMAMAITHILI THARITAULILAHIMPRODHPANIPAT
॥३२॥