________________
वतन
श्रीप्रवचनपरीक्षा ४विश्राम ॥३२२॥
सिद्धान्तकलङ्कदानेन च औष्ट्रिकसमाविमावपि तर्हि कथमौष्ट्रिक एव निश्शूक इति चेत्सत्यं, यद्यप्येवमविशेषस्तथाप्ययं विशेषः, | यद्राकादीनां मध्ये केनचित्तथा प्रक्षिप्योक्तं सत्तदनुजैस्तथैव सत्यतयाऽभ्युपगम्य प्रवर्यते, खरतरस्तु न केवलं प्राचीनोक्तमात्रेण विश्राम्यति, किंवद्यापि नवीनरप्रक्षेपोद्यतोऽध्यक्षसिद्ध एव, यतो जेसलमेरो तपाकृतप्रतिक्रमणवृत्तौ नवाङ्गीत्तिकारश्रीअभयदेवसूरिश्रीहेमचन्द्रसूरिरित्यादि स्वयं सिद्धे पाठे खरतरधुरीणेति सप्ताक्षराण्यन्तरा प्रक्षिप्य नवीनपुस्तकं लिखितं, तत्र लिखनसंवत्सरोऽपि पुरातनो लिखितः, विवादे च सम्यग्निर्णीय मुग्धेन केनचित्प्रक्षिप्तं भविष्यति तर्हि किमित्यादि वदन्तोऽपि क्षीणप्राणप्रायाः संजाताः, नचैवमत्र किंचिच्चित्रं संभावनीय, प्रायः खरतरः पूर्वापरसंबन्धमनालो च्यैव पूत्कुरुते, अत एव स्वयं चतुर्दशीपाक्षिकाभ्युपगन्तापि केनचित प्रक्षिप्तं गाथादशकं कण्ठगतं कृत्वा यत्र वापि. "तेरसिसहिन पखिरं होई"त्ति ब्रुवाणो न लज्जते, न वेत्ति चात्र 'पनरसंमि अदिवसे कायवं पखिरं तु पाएण"मिति षष्ठयां गाथायां किमुक्तं कथं वाऽहं वच्मि केन वेदं गाथादशकं कृतम् , एवं राकारक्तकृतहुण्डिकां दृष्ट्वाऽप्युद्धान्तः खरतरः पूर्णिमाऽपि पाक्षिकं मत्यमेवेति स्वपदे प्रचारं कुर्वन् दृश्यते, न तथाऽन्ये, कुपाक्षिका इति खरतरोऽतिभ्रान्त इति समर्थितमिति वाग्दोषो जिह्वासमुद्भूतः, तथा भक्षणमधिकृत्याह-"पज्जुसिअ"त्ति पर्युषितं-रात्र्यन्तरितं द्विदलादि, द्विदलं-मुद्गादि, आदिशब्दात्पोलि| कादि, श्रावककुलनिन्द्यमपि भक्षयन्-खादनात्मानं मुनि भणति, पर्युषितद्विदलपोलिकादि भुञ्जानोऽप्यहं साधुरित्यर्थः, पर्युषितद्विदलादिग्रहणमनुचितमिति पुरो वक्ष्यते इतिगाथार्थः ।।८५॥ अथ प्रागुक्तप्रकारेण नवाझवृत्तिकरः खरतरो न भवतीति सिद्धेऽपि | पुनः पार्थक्येन दाार्थमाह
PIRI NARATHIMILARISMINIMIREmaiIRTHIRINEERIWAIIMILAI TAIIRAMIRMITILIPITARAITARANILIPHONILIANE
M ILAINE
॥३२२॥