________________
खरतरचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१॥
|भिहिता,उत्तरार्धन जिनवल्लभक्रोधादितिवचनेन जिनवल्लभो मूलोत्सूत्रप्ररूपको दर्शितः, क्रोधशब्देन निजगुरुणा सह कलहः सूचितः, | तेनायं निजगुरुणा चैत्यवासिजिनेश्वरेण सह कलहं कृत्वा निर्गतो, न पुनर्वैराग्यरङ्गात् ,कूर्चपुरादित्यनेन कूर्चपूरीयगणानिर्गतो, न पुनश्चन्द्रादिसंजितात् , यतः क्रोधाविष्टोऽत एव न श्रीअभयदेवमूरिभिरपि स्वनिश्रा प्रापितः, अतः उभयभ्रष्टः सन् चित्रकूटे | गत्वा नवीनमतं व्यवस्थापितवानित्यभिप्रायः, अन्यथा पूर्वापरासंगतिरेव स्याद् , उक्तकाले १२०४ जिनवल्लभकाले चोक्तसंवत्सरासंभवादिति पर्यालोच्यं,यत्तु क्वापि "णाणाओ वडगच्छो कोरंटगणाउ चित्तवालगणो। कुच्चयराउ नवंगी रायगुरू पुण्णतुल्लाओ ॥॥त्ति गाथा लिखिता, तत्र कूर्चपुरानवाङ्गीवृत्तिरिति यदुक्तं तत्खरतरानुवादादृजुमतिना गाथायां लिखितं,न पुनस्ताचिकम् ,एतच्च खरतरस्यापि सम्मतं, नहि खरतरैरपि नवाङ्गीवृत्तिकरः कूर्चपुरीय उच्यते, नवाङ्गवृत्तिप्रशस्तौ स्वयमेव चन्द्रगच्छस्योक्तत्वादिति | गाथार्थः ।।७९॥ अथानाभोगतो ग्रन्थोक्तं पुरस्कृत्य पूत्कुर्वन्तं खरतरं गाथात्रयेण तिरस्कर्तुं प्रथमगाथामाह
जं पुण जेहिं पइट्ट आवण्णो खरयरोत्ति सो मृरी | उवएससत्तरीए भणिओऽभयदेवनामेणं ॥८॥ 'जे पुणजेहिन्ति येभ्यः प्रतिष्ठामापन्नः खरतरः स मूरिरभयदेवनाम्ना उपदेशसप्ततिकायां भणितः,तथाहि "पुरा श्रीपत्तने | राज्य, कुर्वाणे भीमभूपतौ । अभूवन भूतलख्याताः, श्रीजिनेश्वरमूरयः॥१॥ श्रीमदभयदेवाख्यास्तेषां पट्टे दिदीपिरे। येभ्यः प्रतिठामापन्नो,गच्छः खरतराभिधः॥२॥” इतिश्रीरत्नशेखरसूरिराज्ये श्रीसोमसुन्दरशिष्यस्योपाध्यायश्रीचारित्ररत्नस्य शिष्येण पं० सोमधर्मगणिना विरचितायामुपदेशस वितिगाथार्थः ।।८०|| अथोपदेशसप्ततिकात् कीदृगित्याहनकारोऽनाभोगी पञ्चकग्वं जेणणंतसंमारी। भणिओवि तेण धुणिऽओ जिणप्पहो धम्मपडिवग्यो ।।८।।
॥३१४||