SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ M खरतरचर्चा श्रीप्रवचनपरीक्षा ४विश्रामे | ॥३१३॥ Paniaim ITIATRINA TAPAINTHINGhamas PAINIORAIPURTHATAmma |तत्खरतरवचनानामनुवादः, उक्तवचनस्य वादोऽनुवाद इतिकृत्वा तत्खरतरवचनमेवानूद्योक्तं, न पुनस्ताच्चिकम् , अनाप्तवचनानामनुवादस्याप्यतात्विकत्वाद् , अनुवादोऽपि केषां भवतीत्याह-भद्रकाणां-प्रवचनानुपयोगे सत्यकुटिलानाम् , एतेऽपि सम्यग्वतारो भविष्यन्तीति सरलमतीनां, सरलमतयो हि प्रायः सरलमेव पश्यन्ति, यदुक्तम्-"सरलगतिः सरलमतिः सरलात्मा सरलशीलसंपन्नः । सर्व पश्यति सरलं सरलः सरलेन भावेन ॥१॥” इति, अथासत्यानुवादे दृष्टान्तमाह-'जहे'त्यादि, यथा कल्पव्या| ख्याने-पर्युषणाकल्पव्याख्याने क्वचित्कल्याणकषट्कं तत्खरतरकृतसंदेहविषौषध्युक्तानुवाद एव, पञ्चाशकादिग्रन्थानुपयोगादिति | गाथार्थः ॥७८॥ अथैवमनुवादः कथं स्यादित्याशङ्कापराकरणाय दृष्टान्तभूतां गाथामाह पढमंगदीविआए उज्जोअणसरि खरयरे गच्छे । लिहिअं दटुं सरलो को ण भासिज्ज अणुभासं? ॥७८॥ प्रथमाङ्गदीपिकायां-खरतरकृताचाराङ्गदीपिकाप्रशस्तौ "गच्छः खरतरस्तेषु,समस्ति स्वस्तिभाजनम् । यत्राभूवन्गुगजुषो, गुखो गतकल्पपाः ॥१।श्रीमानुद्योतनः मूरिर्वर्द्धमानो जिनेश्वरः। जिनचन्द्रोऽभयदेवो, नवाङ्गवृत्तिकारकः॥" इत्यादौ खरतरगच्छे श्रीउद्योतनमरिरुक्तः,एवं जेसलमेरुप्रासादे शिलामुत्कीर्य लिखितं,तादृशं च दृष्ट्वा का सरलः पुमान् भाषामनुवादं नो भाषेत-नवदे ?,अपितु सरलो जनो वदेदेव,अयं भावः-यथा आचाराङ्गदीपिकादौ श्रीउद्योतनसूरिप्रभृतयः खरतरगच्छे लिखितास्तथा क्वचिच्छ्रीअभयदेवमूरिरित्याद्यपि, तच तथा दृष्ट्वा केनचिदस्मदीयेन लिखितं तत्खरतरवचनवदनुवदनमप्यकिश्चित्करमेवेति बोध्यं, | यत्तु क्वापि “वारसवाससएसुं विक्कमकाला जलहिअहिएसुं । जिणवल्लहकोहाओ कुच्चयरगणाउ खरयरया ॥१॥" इति वृद्धसंप्रदायागता गाथा पट्टावल्यादिषु लिखिता दृश्यते तत्तु युक्तमेव प्रतिभासते, यतोऽस्यां गाथायां पूर्वार्द्धन १२०४ वर्षे खरतरमतस्योत्पत्तिर A HTalelammelanninamaAPER AIHARIHARITALIBABIRTANNUIPMEथा INTMATAUDIOilanAIMERA Harami u रा maalists ATM malini
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy