________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३०॥
ARPETIN
INTAMIL
खरतरप
डावली
विचारः
| तत्पटे श्रीजयानन्दसरिः३० तत्पटे श्रीरविप्रभसूरिः३१ तत्पट्टे श्रीयशोदेवसूरिः३२ तत्पट्टे श्रीप्रद्युम्नसूरिः३३ तत्पट्टे श्रीमानदेवसूरिः३४ तत्पट्टे श्रीविमलचन्द्रसरिः३५ तत्पट्टे श्रीउद्योतनमूरि:३६ तत्पट्टे श्रीसर्वदेवसूरिः३७ तत्पट्टे श्रीदेवसूरिः३८ तत्पट्टे श्रीसर्वदेवमरि:३९ तत्पट्टे श्रीयशोभद्र नेमिचन्द्रौ मूरी४० तत्पटे श्रीमुनिचन्द्रमूरिः४१ तत्पट्टे श्रीअजितदेवमूरिः४२ तत्पट्टे श्रीविजयसिंहमूरिः४३ तत्पट्टे श्रीसोमप्रभमूरिश्रीमणिरत्नसूरी४४ तपट्टे श्रीजगचन्द्रमूरिः४५ तत्पट्टे श्रीदेवेन्द्रसूरिः ४६ तत्पट्टे श्रीधर्मघोषसरिः४७ तत्पट्टे श्रीसोमप्रभमूरिः४८ तत्पट्टे श्रीसोमतिलकसूरिः४९ तत्पट्टे श्रीदेवसुन्दरसूरिः५० तत्पट्टे श्रीज्ञानसागरसूरि५१ तत्पट्टे श्रीकुलमण्डनसूरिः२२ तत्प? श्रीसोमसुन्दरसूरिः ३ तत्पट्टे श्रीमुनिसुन्दरमूरि:५४ तत्पट्टे श्रीरत्नशेखरसूरि:५५ तत्पट्टे श्रीलक्ष्मीसागरमरि:५६ तत्पट्टे श्रीसुमतिसाधुसरिः५७ तत्पट्टे श्रीहेमविमलसूरिः५८ तत्पट्टे श्रीआणन्दविमलसरि:५९ तत्पट्टे श्रीविजयदानसूरि:६० तत्प? श्रीहीरविजयसूरिविद्यमानः। इति तपागणसंबन्धिनी पट्टावली, उद्योतनसरिमाश्रितानां सर्वेषामपि समाना,श्रीउद्योतनसूरिपट्टे च श्रीसर्वदेवसूरिः,सच बृहद्गच्छसंज्ञाहेतुरित्यपि बहु सम्मतं, खरतरैस्तु स्वजात्युद्ध|वस्वरेण श्रोतृणां श्रवणकटु रटितमिति बोध्यमिति गाथार्थः ।।५।। अथ जिनदत्तमते तात्पर्यमाह
पायं जिणदत्तमए आयारो एस अण्णहा लिहणं । तंपिअ कत्थवि ऊणं अहिअं वा अहव विवरीअं॥६॥
जिनदत्तमते प्रायो-बाहुल्येनैप आचारो यद् अन्यथा लिखनं,लिखने पूर्वापरसंबन्धघटनाघटनविचारशून्यः खरतर इत्यर्थः,तदपि च क्वचिदूनं वा अथवाऽधिकमथवा विपरीतं चेति त्रिधापि, एतच्चोत्सूत्रप्ररूपणोद्घाटनावसरे वक्ष्याम इति गाथार्थः ॥६०॥ इति नामत्रयोत्पत्तिसिद्धौ खरतरः शङ्कते
NATANAMATPATRAINLamil ma
॥३०॥
m iARI