________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३०२॥
हाबली
.samaina m iumn mulimmmmmmmmmmmmm Pomomdanmmms emamniwanmmmmmmmmmmmeaning imms-in
ah PRORamr
द्वितीयोदयस्य च प्रथमाचार्यः, तौ द्वावपि न लिखितौ,तथा कोटिकगणसंज्ञाहेतू सुस्थितमुप्रतिबद्धावपि नोक्तौ,तथा श्रीउमास्वा- खरतरपतिवाचकपट्टे श्रीजिनभद्रगणिक्षमाश्रमणो लिखितः, स च गुरुशिष्यसंबन्धाभावेऽपि कालव्यत्ययेनोक्तः, एवं श्रीवजस्वामिनः पूर्व
विचारः श्रीआर्यसुहस्तिनं यावत्पट्टधरास्ते सर्वेऽपि विकल्पिताः, न पारमार्थिकाः, तथा श्रीसंभूतविजयश्रीभद्रबाहवोः श्रीमहागिरिश्रीसुहस्तिनोश्च गुरुनात्रोर्यत् पृथकपट्टधरत्वमुक्तं तदप्यसंगतं,तथा श्रीवज्रस्वामिन आरभ्य श्रीउद्योतनमूरिं यावद्ये पट्टधरत्वेनोक्तास्ते विकल्प्य लिखिताः,परं महानुभावा अपि पट्टधरा न सन्तीति बोध्यं,किंच-प्रभावकचरित्रानुसारेण श्रीनागहस्तिप्रभृतयः कियन्तो विद्याधरशाखासंबन्धिनस्तेऽपि निजपट्टावल्यां लिखिताः, वक्ति चाहं चन्द्रगच्छीय इत्यादि बहु वक्तव्यमस्तीति, तस्मात्खरतरप-| टावल्या विचारे क्रियमाणे दूपणानि कियन्तो वा दधिमाषभोजने कृष्णा विवेच्यते इति न्यायमारूढानि बोध्यानीति, तस्मादुद्योतनमरिमाश्रितानां बहु सम्मता अस्मत्पट्टावल्येव युक्तेतिकृत्वा तत्पट्टावली यथा श्रीवर्धमानस्वामी१ तत्पट्टे श्रीसुद्धर्मस्वामीर तत्पट्टे श्रीजम्बूस्वामी३ तत्पट्टे श्रीप्रभवस्वामी४ तत्पट्टे श्रीशय्यंभवस्वामी५ तत्पट्टे श्रीयशोभद्रसूरिः६ तत्पट्टे श्रीसंभूत-IV विजयश्रीभद्रबाहू७ तत्पट्टे श्रीस्थूलभद्रः८ तत्प? श्रीमहागिरिसुहस्तिनौ९ तत्पट्टे श्रीसुहस्थितसुप्रतिबुद्धौ१० तत्प? श्रीइन्द्रदत्तमरिः११ तत्पट्टे श्रीदिन्नमूरिः१२ तत्प? श्रीसिंहगिरिः१३ तत्प? श्रीवत्स्वामी१४ तत्प? श्रीवज्रसेनः१५ तत्पट्टे श्रीचन्द्रमूरिः१६ तत्पट्टे श्रीसामन्तभद्रसूरिः१७ तत्प? श्रीवृद्धदेवसरिः१८ तत्पट्टे श्रीप्रद्योतनसूरिः१९ तत्पट्टे श्रीमानदेवमूरिः २० तत्पट्टे श्रीमानतुङ्गमूरिः२१ तत्पट्टे श्रीवीरमूरिः२२ तत्पट्टे श्रीजयदेवमूरिः२३ तत्पट्टे श्रीदेवाणन्दसूरिः२४ तत्पट्टे श्रीविक्रममूरिः२५ तत्पट्टे श्रीनरसिंहमूरिः२६ तत्पदटे श्रीविक्रमसूरिः२७ तत्पट्टे श्रीमानदेवसरिः२८ तत्पट्टे श्रीविबुधसूरिः२९ ।। ॥३०२॥
MIRIWARWIm