SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा ४विश्रामे ।।२९८॥ खरतरपहावलीविचारः Ammanama HANAKHPaintinemiestaelimeliming in ne F utaimum एवं जिणवल्लहओ पुर्विपिअ परिणो तेसिं । जं उज्जोअणमूरी पुषिं भेएवि कहमिक्को ? ॥५९॥ एवं प्रागुक्तप्रकारेण जिनवल्लभवजिनवल्लभतः पूर्वमपि पट्टधरा आचार्यास्तेषां-खरतराणां भवन्ति, यत्-यस्मात्पूर्व भेदे सति उद्योतनसूरिरेकः कथं, चकारादुद्योतनसूरेः पश्चादपि पट्टधरत्वघटनैव कृतेत्यक्षरार्थः, भावार्थस्त्वयम्-उद्योतनसूरेः पूर्व ये सूरयः । | पट्टधरत्वेन खरतरेणोक्तास्तेऽन्येषां पट्टावल्यां न सन्ति, किंतु प्रायो भिन्ना एव, एवं च सति श्रीउद्योतनमूरिं सर्वेऽप्यविवादेन | प्रपन्नाः तत्कथं घटते ?, खरतरपट्टावली तावदेव-'श्रीवीरस्तत्पट्टे श्रीसुधर्मस्वामी तत्पढेर श्रीजम्बूस्वामी तत्पट्टे३ श्रीप्रभव| स्वामी तत्पढे४ श्रीशय्यम्भवस्वामी तत्पट्टे५ श्रीयशोभद्रसूरिः तत्पद्दे६श्रीसंभूतविजयस्तत्पढ़े७ श्रीभद्रबाहुस्वामी तत्पदटे८ श्री| स्थूलभद्रः तत्प१९ श्रीमहागिरिस्तत्पट्टे१० सुहस्तिसूरिस्तत्पट्टे११ श्रीशान्तिसूरिस्तत्पट्टे१२ श्रीहरिभद्रसूरिस्तत्पद्दे१३ श्री| कालकाचार्यः तत्पद्दे१४ श्रीसांडिल्लसरिम्तस्पटे१५ श्रीरेवतीमित्रमूरिस्तत्प?१६ श्रीधर्माचार्यः तत्पट्टे१७ श्रीगुप्ताचार्यस्तप्सट्टे१८ श्रीसमुद्रमरिस्तत्प?१९ श्रीआर्यममुरिस्तत्पटे२० श्रीआर्यसुधर्मसूरिस्तत्पट्टे२१ श्रीगुप्तसूरिस्तत्पट्टे २२ श्रीवयर' स्वामी तत्पट्टे२६ आयरक्षितमूरिस्तत्पटे२४ श्रीदर्बलिकापुष्पमित्रस्तत्पटे२५ आर्यनन्दिसूरिस्तत्पट्टे२६ श्रीनागहस्तिसूरिस्त| पट्टे२७ श्रीआयरेवतीसरिस्तत्प?२८ श्रीब्रह्मद्वीपिसूरिस्तत्पद्दे२९ श्रीसंडिल्लसरिस्तत्पट्टे३० श्रीहिमवंतसूरिस्तत्प१३१ श्रीनागा| जुनवाचकस्तत्पदृ३२ श्रीगोविंदवाचकस्तत्पदृ३३ श्रीसंभृतदिनवाचकस्तत्पदृ३४ श्रीलोहितसूरिस्तत्पदृ३५ श्रीहर्षसूरिस्तत्पडे३६ श्रीउमास्वातिवाचकस्तत्पदृ३७ श्रीजिनभद्रगणिक्षमाश्रमणः तत्पद्रे ३८ श्रीहरिभद्रसूरिस्तत्पट्टे ३९ श्रीदेवमूरिस्तत्पट्टे४० श्रीनेमिचन्द्रमरिस्तत्पढ़े४१ उद्योतनमूरिस्तपट्टे४२ श्रीवमानमूरिस्तत्प२४३ श्रीजिनेश्वरमूरिस्तत्पट्टे४४ श्रीजिनचन्द्रमूरिस्तत्पद्वे४५ श्रीअ IMARITAMINATIO HIRPALIDuraritmanadiate SHISHIROMANIPULARITAPAIRANASIBIPIAHINILAPATIRANILIDIPAHILY timing
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy