SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ TION I श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९७॥ खरतरपहाबलीविचारः HAPPIN Meanin A HTRAmmanmailHOTIRAIN NIPRIMANITARIANDITIONAL mAHANI PARICHIRAAMANAINA SINGARIMARSHA एगारससयचउसट्टीए जिणवल्लहेण भणिअमिणं । तस्सऽणुरूवविआरे सढसयं आलजालंव ॥५६॥ एकादशतचतुःपष्टया ११६४ वर्षेर्गतैः जिनवल्लभेनेदं प्रागुक्तमष्टसप्ततिगतं श्रीअभयदेवसरिसंबन्धि स्वरूपं भणितं, सं० ११६४ अष्टसप्ततिका निर्मापिता, तत्र च प्रागुक्तं भणितमित्यर्थः; तस्य-तदुक्तस्यानुरूपः-अनुकूलो यो विचारस्तत्र तदनुसारेण विचारे क्रियमाणे सार्द्धशतकं-गणधरसार्द्धशतकमुपलक्षणाच्च तद्वृत्तिरालजालमिव-सुधाजल्पनमिव भवतीतिगाथार्थः ॥५६॥ अथ जिनवल्लभोक्तानुसारेण विचारमाह सूरिंमि दिवं पत्ते तीसंवासाइं जाव चउसूरी । तेसु सिरिवद्धमाणो पहरो खरयरेणुत्तो ॥२७॥ ___ सूरी-श्रीअभयदेवाचार्ये दिवं गते सति त्रिंशद्वर्षाणि यावच्चतुःसृरि-चतुर्णां सूरीणां समाहारश्चतुःसरि, चत्वारोऽपि सूरयो| | वर्तन्त इत्यर्थः, तेषु श्रीवर्धमानः पट्टधरः खरतरेणोक्तः, श्रीअभयदेवमूरिपट्टधरः श्रीवर्द्धमानाचार्य इत्येवं गणधरसार्द्धशतकवृत्ती खरतरेणापि भणित इत्यर्थः इतिगाथार्थः ॥५७।। अथ जिनवल्लभः कीदृश इत्याह जिणवल्लहो अ चेइअनिवासिनिस्साइ वट्टमाणोऽवि | कहमंतरा पविट्ठो पट्टधरत्तेण सूरिपए ? ॥५०॥ जिनवल्लभश्च चैत्यनिवासिनिश्रया-श्रीजिनेश्वरसूरिनिश्रयैव वर्तमानोऽपि पट्टधरत्वेन सूरिपदे-श्रीअभयदेवसूरिपदे कथमन्तरा प्रविष्टः?,अवकाशाभावेऽपि खरतरः कथं बलात्प्रक्षिप्तः,चम्पित इत्यर्थः,यथा विवाहमहोत्सवमनिच्छतोरपि वत्सावत्सयोरुद्वाहोत्सवो ब्राह्मणैर्विधीयते तथा श्रीअभयदेवमूरिजिनवल्लभयोस्तथामिनायरहितयोरपि खरतरापत्यैः पट्टधरत्वव्यवहारः प्रवर्तित इतिगा-| थार्थः ॥५८॥ अथ खरतरस्य रीतिमाह-.... ॥२९७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy