________________
खरतरबि
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९३॥
मदच
मतो गच्छः,ख्यातः खरतराख्यया॥१॥ इतिश्रीजिनसुन्दरसूरिकृते दीपालिकाकल्पे,एवं तपाप्रभृतीनां पट्टावलीष्वपि सं० १२०४ वर्षे | खरतरमतोत्पत्तिरिति लिखितं,किंच-नवाङ्गीवृत्तिकारकसंताने ये श्रीधर्मघोषमूरिप्रभृतयः उक्तास्तेषां नामापि खरतरपटावल्यां नास्ति । | तदपि सूक्ष्मधिया पर्यालोच्यमितिगाथार्थः ॥५२॥ अथ खरतराभिमतस्यापि सम्मतिमाहजिणवल्लहोऽवि कथवि ग्वरयरविरुअंजिणेसरा जायं । न वइंसु अहव तक्कुल जाओऽहं किंतु अण्णगुरुं ॥५३||
जिनवल्लभोपि, अपिशब्दादन्ये तु दरे, जिनवल्लभोऽपि खरतरविरुदं जिनेश्वराजातमिति नावादीत ,अथवा तत्कुलजातोऽहं-तदन्वयजातोऽहमित्यपि नावादीत , किं त्वन्यगुरुम्-अन्यत् तत्कुलादन्यद्यत्कुलं तदुद्भवो गुरुय॑स्य सोऽन्यगुरुरेतादृशोऽहमम्मीति ज्ञापितमिति प्रसङ्गतोऽभिहितं बोध्यं, खरतरस्यानिष्टत्वादित्यक्षरार्थः, भावार्थस्त्वयं-खरतरास्तु श्रीअभयदेवमूरिशिष्यः जिनवल्लभः अत एव तत्पट्टधर इति ब्रुवन्ति, जिनवल्लभस्तु नेति ब्रूते,तथाहि-प्रथमं तावजिनवल्लभवचसा श्रीअभयवस्वरूपं यथा-न चकोरददितमलमदोषमतमोनिरस्तसद्वृत्तम् । नालिककृतावकाशोदयमपरं चान्द्रमस्ति कुलम् ॥११॥ तस्मिन बुधोऽभवदसङ्गविहारवर्ती,मूरिजिनेश्वर इति प्रथितोदयश्रीः । श्रीवर्द्धमानगुरुदेवमतानुसारी हारीभवन् हृदि सदा गिरिदेवतायाः ॥२॥ अनेककविनायकस्तुतपदः सदो माश्रयः, स्फुरदृषपरिग्रहस्तुहिनधाम रम्याकृतिः। प्रभूतपतिरद्धृतश्रुतविभूतिरस्तस्मरो, महेश्वर इवोदभूदभयदेवमूरिस्ततः ॥३॥ श्रीवीरान्वयवृद्धये गणभृता नानार्थरत्नैर्दधे,यत्स्थानादिनवागशेवधिगणः केरप्यनुद्घाटितः। तद्वंश्यः स्वगुरूपदेशविशदप्रज्ञः करिप्यच्छुभां, तट्टीकामुदजीघटत् तमखिलं श्रीसंघतोषाय यः॥४॥ सत्तकन्यायच चिंतचतुरगिरः श्रीप्रसन्नेन्दुमरिः मरिः श्रीवर्द्ध| मानो यतिपतिहरिभद्रो मुनीदेवभद्रः । इत्याद्याः सर्व विद्यार्णवकलशभुवः संचरिष्णूसकीः ,स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमारा
Silme ARTHI HindiN
I RAHMANIPCila MERAIHARIDWARIHARIPATHIRITAHINICATI
minatine'lmanilaunculum
HARIPAHINITIH
३॥