SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ खरतरविरुदच श्रीप्रवचनपरीक्षा ४विश्रामे|| ॥२९२।। T ARAMITALIRam H APUmmandillm NAAMRPATI.momme MAHARASHTRAITAanamanian RANIPAHARITERARIAHINDI nts नप्रभुः,मूरिमङ्गलभाजनं सुमनसां सेव्यः सुवृत्तास्पदम् । शिष्यस्तस्य जिनेश्वरः समजनि स्याद्वादिनामग्रणीः,बन्धुस्तस्य च बुद्धिसागर | इति विद्यपारङ्गमः।।।। सूरिः श्रीजिनचन्द्रोऽभयदेवगुरुर्नवाझवृत्तिकरः। श्रीजिनभद्रमुनीन्द्रो जिनेश्वरविभोखयः शिष्याः॥२॥ चक्रे ) श्रीजिनचन्द्रसरिगुरुमिधुयेंः प्रसन्नाभिधस्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः। देवानन्दमुनीश्वरोऽभवदतश्चारित्रिणामग्रणी, संसाराम्बुधिपारगामिजनताकामेषु कामं सखा ॥३॥ यन्मुखावासवास्तव्या,व्यवस्यति सरस्वती । गन्तुं नान्यत्र स न्याय्यः,श्रीमान्देवप्रभप्रभुः॥४॥ मुकुरतुलामकरयति वस्तुप्रतिबिम्बविशदमतिवृत्तम् । श्रीविबुधप्रभचित्तं न विधत्ते वैपरीत्यं तु ॥५।। तत्पदपद्मभ्रमरश्चके पद्मप्रभश्चरितमेतद् । विक्रमतोऽतिक्रान्ते वेदग्रहरवि१२९४मिते समये॥६॥इति श्रीपद्मप्रभम्ररिविरचितश्रीमुनिसुव्रतचरित्रप्रशस्तौ, |तथा "स्वस्तिश्रीनृपविक्रमसंवत १२९३वर्षे वैशाखशुक्ल१५शनावोह श्रीअर्बुदाचलमहातीर्थे अणहिल्लपुरवास्तव्यप्राग्वाटज्ञातीयत० श्रीचण्डप्रसादमहं सोमान्वये त० आसराजसुतमहं-श्रीमल्लदेव महं श्रीवस्तुपालयोरनुज महं-श्रीतेजपालेन कारितश्रीलूणसीहवसहिकायांश्री-V | नेमिनाथचैत्ये इत्यादियावत् श्रे० घेलणसमुद्धरप्रमुखकुटुम्बसमुदायेन श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं च नवाङ्गीवृत्तिकारकश्रीअयदे वसूरिसंतानीयैः श्रीधर्मघोषसूरिमि"रिति श्रीअबुदाचलतीर्थे श्रीनेमिनाथचैत्यपश्चिमद्वारे चतुर्दशदेवकुलिकाप्रशस्तिः,एवमन्यत्रापीयमे|वरीतिर्योध्येति,प्रत्युत तपागगप्रमुखा जिनदत्तादेव ब्रुवन्ति, यदुक्तं-“हुं नन्द्रन्द्रियरुद्रकाल११५९ जनितः पक्षोऽस्तिराकाङ्कितो, वेदा भारुण १२०४काल औष्टिकभवो विश्वार्ककालेऽञ्चलः १२१३ । षव्यर्के १२३६षु च सार्द्धपौर्णिम इति व्योमेंद्रियार्के १२५० पुनः, | काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहाद्॥१॥ एतत्काव्यं मन्त्रिवस्तुपालतेजपालकवारकनिष्पन्नग्रन्थेष्वपि सम्मतितया भणितमित्यत्रौष्ट्रिकशब्देन खरतरोबोध्यः,परं तदानीमुक्तनाम्नैव प्रसिद्धिरिति,तथा "वत्सरैादशशतैश्चतुर्भिरधिकगतेः,भावीविक्र PRAS
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy