________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२९॥
MAHAGARATH
खरतरवि-. रुदचर्चा
Padmin onmnmignmnmaiIAnimelims anmiam
एतच्च निजगुरोजिनेश्वरसूरेरिति कुतो निःस्पृहतावार्ताऽपि?,न च विस्मृतमिति संभावनीयं,चन्द्रकुलस्यापि तथात्वापत्तेः, तस्मात् यदि निजगुरो राजसभायां जयहेतुकं खरतरविरुदमभविष्यसहि सविस्तरं नवाङ्गीवृत्तिपश्चाशकवृत्यष्टकवृत्त्यादौ श्रीअभयदेवमूरिशिष्याः श्रीवर्द्धमानसूरिप्रभृतयः प्रशिष्याश्च तदनुजाताः श्रीपद्मप्रभसूर्यादयोऽप्यवर्णविष्यनू , तैश्च लेशतोऽपि न लिखितं तथाहिचंदकुले चंदजसो दुक्करतवचरणसोसिअसरीरो। अप्पडिबद्धविहारो सूरुव विणिग्गयपयावो ॥११॥ एणपरिग्गहरहिओ विविहसारंगसंगहो निचं । सयलक्खविजयपयडोऽवि एकसंसारभयभीओ॥२॥इंदिअतुरिअतुरंगमवसिअरणसुसारही महासत्तो। धम्मारामुल्लूरणमणमकडरुद्धवावाचारो॥३॥ खमदमसंजमगुणरोहणो विजिअदुज्जयाणंगो। आसि सिरिवद्धमाणो सरी सवत्थ सुपसिद्धो ॥४॥ मूरिजिणेसरसिरिबुद्धिसायरा सायरुव गंभीरा । सुरगुरुसुक्कसरित्था सहोअरा तस्स दो सीसा ।।५।। वायरणछंदनिग्घंटुकवणाडयपमाणसमएसु। अणिवारिअप्पयारा जाण मई सयलसत्थेसु ।।६।। ताण विणेओ सिरिअभयदेवसरित्तिनाम विक्खाओ। विजयक्खो पञ्चक्खो कयविक्यसंगहो धम्मे ॥७॥ जिणमयभवणभंतरगूढपयत्थाण पयडणे ज़स्म । दीवयसिहिव विमला सूई बुद्धी पवित्थरिआ|८|| ढाणाइनवंगाणं पंचासयपमुहपगरणाणं च । विवरणकरणेण कओ उपयारो जेण संघस्स ।।९।। इक्को व दो व तिण्णि व कहवि तु लग्गेण जइगुणा हुंति । कलिकाले जस्स पुणो वुच्छं सवेहिवि गुणेहिं ॥१. ।। सीसेहिं तस्स रहअंचरिअमिणं वद्धमाणसूरीहिं । होउ पढंतसुणंताण कारणं मोक्खसुक्खस्स ॥११॥ इति नवाङ्गवृत्तिकारकश्रीअभयदेवसरिशिष्यश्रीवर्द्धमानहरिकृतप्राकृतगाथातगक श्रीऋपभदेवचरित्रप्रशस्तौ,एतत्पुस्तकं ताडीयं पत्तननगरे वृद्धशालिकतपागणभाण्डागारेऽस्तीति बोध्य,तथा-पूर्व चन्द्रकुले बभूव विपुले श्रीवर्धमा१एतस्या वृत्तेः कर्त्ता यद्यपि श्रीजिनेश्वराचार्यः तथापि संशोधिता सा श्रीमद्भिरभयदेवसरिभिः इति तत्र वर्णनलिखनप्रसङ्गः,
A MPARANAINITIHAANAutumn Kamumatlim
॥२९॥
inimum