SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीनवचनपरीक्षा ४विश्राम ॥२९॥ S imminimility MIRMIRamaiIIIIIIIIIIIIIITH.mudiainamIIIEI IRUPAIN.HIRUPAMPARANIPRITAPAIRANILIA जइ जयवाए जायं खरयरविरुअं हविज ता नियमा।नवअंगिवित्तिपमुहे वण्णयवयणपि तदवचा ॥५१॥ खरतरबि यदि जयवादे जिनेश्वरात् खरतरविरुदं जातं भवेत् ता-तर्हि नियमात् नवाङ्गवृत्तिप्रमुखे, आदिशब्दाच्छ्रीअभयदेवसूरिशिष्य-0 रुदचों |श्रीवर्द्धमानाचार्यकृतश्रीऋषभदेवचरित्रादिपरिग्रहः तत्र तदपत्यान-श्रीजिनेश्वरसूरिशिष्यप्रशिष्यादिसकाशाच्छीअभयदेवमरिप्रमुखपार्थाद् अर्थात्तन्मुखाद्वर्णकवचनम्-अनेन प्रकारेणास्मदीयगुरूणामित्थं स्वरतरगच्छीयेन मया इदं वृत्त्यादिकं कृतमित्यादिरूपेण तद्व|णितमभविष्यत् , तच कापि नोक्तमिति गाथार्थः ॥५१॥ अथ व्यतिरेकमाह नेवं कत्थवि दिढ सुणिअं वा खरयराउ अण्णत्थ । पच्चुअ तवगणपमुहा जिणदत्ता चेव चुचंति ॥५२॥ नैवं कुत्रापि दृष्टं श्रुतं वा खरतरादन्यत्र, खरतरेणोक्तं दृष्टं श्रुतं च, परमन्येनोक्तमिति न दृष्टं श्रुतं चेति, प्रत्युत तपागण| प्रमुखाः जिनदत्तादेव वदन्तीत्यक्षरार्थः । भावार्थस्त्वयं-यत्र क्वापि जिनेश्वरसंतानीयकृतेषु ग्रन्थेषु प्रशस्तिः तत्र खरतरविरुदस्व| रूपं गन्धतोऽपि नोद्भावितं, तथाहि-नवाङ्गीवृत्तिप्रशस्तिस्तु सर्वत्राणि सुलभा सुप्रतीता चेति नेह लिख्यते,यत्तु तत्र खरतराः श्री | अभयदेवमूरेः निस्पृहतामुद्भावयन्ति तदसम्यग् , राजादिसकाशाजयाद्यवाप्ने क्रियोग्र्यादेर्वा निजगुरुणा लब्धस्य बिरुदण सुशि| प्येण विशेषतो दीपनार्हत्वात् , निजजातिवंशादेखि गुरुगच्छादेन मोक्तौ निःस्पृहताया अनपायाद् ,यदागमः-संजओ नाम नामेण, तहा गुत्तेण गोअमो । गद्दभालि ममायरिआ,विजाचरणपारगा॥शा इत्युत्तरा० १८(५६९*) तस्माद्गुरुगच्छादेर्नामावश्यं वक्तव्यम् , अन्यथा श्रीअभयदेवमूरिमिरित्याद्यपि वृत्तिप्रशस्तौ न युक्तं स्यात् ,नन्वेतत्तच्छिष्यलिखितमितिचेचिरंजीव,तर्हि तद्वत्खरतरविरुदमपि । तच्छिष्येणैव कथं न लिखितमित्यपि विचारणीय, किंच-खरतरबिरुदं स्वात्मन एब समुत्थं स्यात्तर्हि निःस्पृहताऽपि वक्तुं शक्यते, | ॥२९०॥ A PTAHIRANIRUSHTI ARTIBHIGHIMIRAHIRITAMINATIONAL
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy