SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८७।। खरतरवि|रुदविचारः HindiSHIRIDIS NARISHAIRI S H APTamaalikHIRAIPiminantI AHITRIANIMAHIMANIPRITISHTHAIRAHIMINARISAMAJINNIIAL C UMINSAR मानसूरित एव पट्टपरम्परोक्ता, अत्र तु श्रीउद्योतनसूरिपट्टधरत्वेन श्रीवर्द्धमानाचार्यो भणितस्तत्र निदानं किं ?, सम्यग् न विद्यः, नहि श्रीउद्योतनसरिशिष्यः श्रीवर्द्धमानाचार्यः, किंतु चैत्यवासिशिष्यः सूरिः सन्नेव चारित्राघुपसंपदं गृहीत्वा विजहारेति प्रतिपादनाद् , उपसंपन्नस्तु स्वकार्यसमाप्तौ गन्तुक एव स्यात् , तस्य च दिग्बन्धादिकं न संभवति, तदभावे च न मण्डल्यादिना संभोगः, तदभावाच न पट्टधरत्वमिति प्राग् दर्शितमित्याद्यनेकप्रकारं खरतरलिखितं सुदृशां न सम्मतमितिगाथार्थः।।४४॥ अथ लोकदत्तमपि खरतरनाम जिनदत्तेन कथं विकल्पितमित्याह स्वरयरनाम किरिआउग्गत्तणओत्ति चित्ततुट्टीए । परिकप्पिअंति तदवञ्चकप्पिअंतस्स मूलंपि ॥४५॥ . खरतरनाम क्रियोग्रत्वात-क्रियाभिख्यत्वमस्माकमतः,खरतर इति नाम चित्ततुष्टय-मनःसंतुष्टिनिमित्तं परिकल्पितमपि,अर्थाजिनदत्तेन तस्य नाम्नो मूलमपि श्रीजिनेश्वरसूरिलक्षणं तदपत्यकल्पितं-जिनपतिम्ररिप्रभृतिभिः कल्पितं, जिनदत्तेन खरतरशब्दस्य क्रियोगत्वमित्यर्थः कल्पितः, तदपत्येन च तस्य मूलमपि जिनेश्वराचार्यः कल्पितः, तस्य च निमित्तं चैत्यवामिभिः सह विवाद इत्याधपि कल्पितमितिगाथार्थः ॥४५॥ अथोक्तकल्पनायां जनविश्वासः कथं भवतीति विकल्प्य यत्कृतं कुर्वन्ति च तदाह जेणं जिणदत्तमए पुराणपाढाणमण्णहाकरणे। परलोअभयाभीआ अजवि दीसंति वेसहरा ॥४६॥ | जिनदत्तमते पुरातनपाठानामन्यथाकरणे-प्राचीनशास्त्रपाठपरावृत्तिकरणे येन कारणेन 'परलोकभयाभीताः' परलोकभयं-नरकादिपातभयं तसादभीताः-निश्शूकाः अद्यापि वेषधराः-जिनदत्तापत्यानि साध्वाभासरूपाणि दृश्यन्ते, यतः साम्प्रतमपि तपागकीयरत्नशेखरसूरिकृतश्रावकप्रतिक्रमणवृत्तौ श्रीअभयदेवमूरिरित्यत्र खरतरधुरीणश्रीअभयदेवमूरिरिति प्रक्षिप्य लिखितं, तच | ॥२८॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy