SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ खरतरविरुदविचारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८६॥ चैत्यवासिमिः सह तव्याख्यातृत्वेन लब्धगुरुपदाः राजलोके जाग्रत्यप्यहो चौर्यमितिजल्पतोऽहो एते खरतरा इति प्रशंसातः प्राप्तखरतरविरुद्धाः, श्रीजिनेश्वरसूरीणां लघुत्वापादकं,तच तेषां न संभवति, किंतु प्रागुक्तप्रकारेण जिनदत्तेनैव प्रकटीकृतं तस्यैव युज्यते, | तस्याबाल्यादपि तादृग्वाग्विलासस्य सर्वजनप्रतीतत्वात् ,नच सर्वथाप्यसदेव पट्टावल्यां कथं लिखितुं शक्यते इति शङ्कनीय,तेषां तथा| लिखने भयाभावात् ,कथमन्यथा खरतरविरुद्धं श्रीजिनेश्वरसूरेरेवेति वाणा अपि खरतरगच्छे श्रीउद्योतनमरिरित्यादिनिजवचनविरो|धिजेसलमेरुप्रासादे शिलामुत्कीर्य लिखितवन्तः,तत्रत्यं लिखितं, यथा "श्रीमहावीरतीर्थे श्रीसुधर्मस्वामिसन्ताने श्रीखरतरगच्छे श्री| उद्योतनरिः श्रीवर्द्धमानसरिः श्रीजिनेश्वरमूरिः श्रीजिनचन्द्रसूरिः श्रीअभयदेवमृरिश्रीजिनवल्लभसूरिश्रीजिनदत्तसूरिश्रीजिनचन्द्र| सरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिरित्यादियावत्तत्पट्टालङ्कारश्रीजिनभद्रसरिराज्ये श्रीजेसलमेरूमहादुर्गे श्रीचाचिगदेवे पृथ्वीशे सति |सं० १५०५ वर्षे तपःपट्टिका कारिता, तथाऽपरपट्टिकायां यथा “इतश्च चन्द्रकुले श्रीखरतरविधिपक्षे-"श्रीवर्द्धमानाभिधमरिराजो, जातः क्रमादर्बुदपर्वताये। मन्त्रीश्वरश्रीविमलाभिधानः, प्राचीकटत् यद्चनेन चैत्य॥शामित्यादि, तथा "श्रीवीरशासने क्लेशनाशने जयिनि क्षिती। सुधर्मस्वाम्यपत्यानि,गणाः सन्ति सहस्रशः॥१।। गच्छः खरयरस्तेषु, समस्ति स्वस्तिभाजनम् । यत्राभूवन् | गुणजुषो, गुरवो गतकल्मषाः ॥२॥ श्रीमानुद्योतनः मूरिवर्द्धमानो जिनेश्वरः । जिनचन्द्रोऽभयदेवो, नवाङ्गवृत्तिकारकः ॥३॥ | इत्यादि श्रीआचाराङ्गदीपिकाप्रशस्ती, अत्रोद्योतनमूरिवर्द्धमानाचायौं खरतरगच्छीयावुक्ती, तच्च तेषामप्यनभिमतं । किंच| अत्रापरमपि विचारणीयं, तथाहि-श्रीअभयदेवसरितच्छिष्यश्रीवर्द्धमानाचार्यप्रभृतिकृते नवाझवृत्तिश्रीऋषभदेवचरित्रादौ श्रीवर्द्ध१ जेसलमेरीयभाण्डागारीयग्रन्थानां सूचीपत्रे पृष्ठे ७५ लेखः त्रयोदशः २ पृथ्वी शासति प्र. ३ लेखोऽयं सूचीपत्रे तृतीयः ANHIGANIHIDAIHIMALAHINI PAHITIANImuraliA alam RIRAM ॥२६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy